सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> Air express: आर्थिकविकासे एकं नवीनं इञ्जिनम्

एयर एक्स्प्रेस् : आर्थिकविकासे एकं नूतनं इञ्जिनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्स्प्रेस् इत्यस्य स्पष्टाः लाभाः सन्ति । इदं द्रुतं भवति, तत्कालीनस्य उच्चमूल्यकवस्तूनाम् परिवहनस्य आवश्यकतां पूरयितुं शक्नोति । पारम्परिकरसदपद्धतिभिः सह तुलने परिवहनसमयं बहु लघु करोति, पारगमनकाले मालहानिः अपि न्यूनीकरोति ।

आर्थिकदृष्ट्या एयर एक्स्प्रेस् इत्यनेन सम्बन्धित-उद्योगानाम् विकासः कृतः । एतेन विमानस्थानकनिर्माणस्य विमानयान-उद्योगस्य च निरन्तरं उन्नयनं प्रवर्धितम्, येन बहूनां रोजगारस्य अवसराः सृज्यन्ते । तत्सह, एतत् विनिर्माणस्य ई-वाणिज्यस्य च समृद्धिं प्रवर्धयति तथा च क्षेत्रीय अर्थव्यवस्थायाः समन्वितं विकासं प्रवर्धयति ।

उद्यमानाम् कृते एयर एक्स्प्रेस् प्रतिस्पर्धासुधारस्य कुञ्जी अभवत् । द्रुतरसदसेवाः कम्पनीभ्यः समये एव विपण्यमागधायाः प्रतिक्रियां दातुं, आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं कर्तुं, सूचीव्ययस्य न्यूनीकरणं कर्तुं, ग्राहकसन्तुष्टिं च सुधारयितुं च समर्थयन्ति

परन्तु एयर एक्स्प्रेस् इत्यस्य अपि केचन आव्हानाः सन्ति । उच्चपरिवहनव्ययः तस्य व्यापकप्रयोगं सीमितं करोति, विशेषतः केषाञ्चन अल्पमूल्यकवस्तूनाम् कृते । तत्सह जटिलमार्गनियोजनं, सीमितयानक्षमता च अस्य विकासे केचन बाधकाः अपि उत्पन्नाः सन्ति ।

एतासां आव्हानानां निवारणाय प्रासंगिकव्यापाराणां, सर्वकाराणां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। उद्यमाः व्यावसायिकप्रतिमानानाम् नवीनतां निरन्तरं कुर्वन्तु, परिचालनव्ययस्य न्यूनीकरणं कुर्वन्ति, सेवागुणवत्ता च सुधारं कुर्वन्ति। सर्वकारेण आधारभूतसंरचनानिर्माणं सुदृढं कर्तव्यं, नीतिवातावरणं अनुकूलनं कर्तव्यं, एयरएक्स्प्रेस् उद्योगस्य स्वस्थविकासं च प्रवर्धयितव्यम्।

संक्षेपेण, आर्थिकविकासस्य नूतनं इञ्जिनरूपेण एयर एक्स्प्रेस् इत्यस्य विशालाः सम्भावनाः व्यापकाः च सम्भावनाः सन्ति । भविष्ये अपि कठिनतां भङ्गयित्वा सामाजिक-आर्थिक-विकासे अधिकं योगदानं दास्यति इति वयं अपेक्षामहे |