सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> सीमापारस्य ई-वाणिज्यस्य नूतनावकाशानां गहनं एकीकरणं रसदस्य च परिवर्तनं भवति

सीमापारं ई-वाणिज्यस्य, रसदस्य च नूतनावकाशानां गहनं एकीकरणं परिवर्तते


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणीय-आर्थिक-परिदृश्ये सीमापार-ई-वाणिज्यस्य विकासः अधिकाधिकं तीव्रगत्या भवति । २०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के चीन (गुआङ्गडोङ्ग)-आरसीईपी सदस्यदेशानां सीमापारं ई-वाणिज्यविनिमयसम्मेलनं तथा चीन (गुआंगझौ) सीमापार ई-वाणिज्यव्यापारमेला भव्यरूपेण उद्घाटितः अयं कार्यक्रमः निःसंदेहं पार-पार-क्रीडायां नूतनं जीवनं प्रविष्टवान् सीमा ई-वाणिज्य उद्योगः तथा अवसराः।

सीमापार-ई-वाणिज्यस्य समृद्धिः कुशल-रसद-समर्थनात् अविभाज्यम् अस्ति । रसदक्षेत्रे विविधाः परिवहनपद्धतयः निरन्तरं विकसिताः सन्ति, नवीनतां च कुर्वन्ति येन मार्केट्-आवश्यकतानां अनुकूलनं भवति । तेषु सीमापार-रसद-व्यवस्थायां विमानयानस्य द्रुत-दक्ष-लक्षणस्य कारणेन महत्त्वपूर्णा भूमिका अस्ति ।

विमानयानेन अल्पकाले एव गन्तव्यस्थानं प्रति मालः प्रदातुं शक्यते, येन सीमापारव्यवहारस्य समयचक्रं बहु लघु भवति । येषां वस्तूनाम् अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकता वर्तते, यथा ताजाः खाद्यानि, उच्चमूल्यकविद्युत्पदार्थाः च, तेषां कृते विमानयानं प्रथमः विकल्पः अभवत् एतेन न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवः सुधरति, अपितु विपण्यां वणिक्-प्रतिस्पर्धा अपि वर्धते ।

तथापि विमानयानव्यवस्था सिद्धा नास्ति । अस्य उच्चव्ययः एकः कारकः अस्ति यस्य विषये बहवः व्यवसायाः विचारणीयाः सन्ति । अन्येभ्यः परिवहनविधेभ्यः अपेक्षया विमानयानं महत्तरं भवति, येन लघुलाभमार्जिनयुक्तेषु केषुचित् मालेषु दबावः भवितुम् अर्हति । तदतिरिक्तं विमानयानस्य क्षमतायाः विषये केचन सीमाः सन्ति ।

एतेषां आव्हानानां अभावेऽपि प्रौद्योगिक्याः निरन्तर उन्नतिः, विपण्यस्य क्रमिकपरिपक्वता च सीमापार-रसद-व्यवस्थायां विमानयानस्य लाभाः अद्यापि प्रकाशिताः सन्ति व्ययस्य न्यूनीकरणाय विमानसेवाः रसदकम्पनयः च परिचालनप्रक्रियाणां अनुकूलनं, विमानभारस्य दरं वर्धयितुं, तत्सहकालं संसाधनसाझेदारी, सहकारिविकासं च प्राप्तुं अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीभिः सह सहकार्यं सुदृढं कुर्वन्ति

२०२४ तमे वर्षे चीन (गुआङ्गडोङ्ग)-आरसीईपी सदस्यराज्यानां सीमापार-ई-वाणिज्यविनिमयसम्मेलनेन चालितः, सीमापार-ई-वाणिज्यकम्पनीनां रसदकम्पनीनां च सहकार्यं निकटतरं भविष्यति पक्षद्वयं संयुक्तरूपेण नूतनव्यापारप्रतिमानानाम् समाधानानाञ्च अन्वेषणं करिष्यति यत् वर्धमानजटिलस्य परिवर्तनशीलस्य च विपण्यवातावरणस्य सामना कर्तुं शक्यते। यथा, बृहत् आँकडानां तथा कृत्रिमबुद्धिप्रौद्योगिक्याः माध्यमेन रसदमागधस्य सटीकं पूर्वानुमानं संसाधनानाम् उचितविनियोगं च प्राप्तुं शक्यते, येन रसददक्षतायां सुधारः भवति तथा च परिचालनव्ययस्य न्यूनीकरणं भवति

तस्मिन् एव काले सीमापार-ई-वाणिज्यस्य, विमानन-रसदस्य च विकासाय अपि सर्वकारस्य महत्त्वपूर्णा भूमिका अस्ति । प्रासंगिकनीतिः प्रवर्तयितुं, आधारभूतसंरचनानिर्माणं सुदृढं कर्तुं, सीमाशुल्कनिष्कासनप्रक्रियाणां अनुकूलनं कर्तुं, उद्यमानाम् कृते उत्तमं विकासवातावरणं निर्मातुं च। नीतीनां समर्थनेन सीमापारं ई-वाणिज्यम्, विमाननरसदं च द्रुततरं स्वस्थतरं च विकासं प्राप्नुयात् इति अपेक्षा अस्ति ।

सीमापार-ई-वाणिज्यकम्पनीनां कृते तेषां विमानयानस्य लाभस्य पूर्णं उपयोगः करणीयः, तथैव व्ययस्य यथोचितरूपेण नियन्त्रणं करणीयम्, आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं च करणीयम् मालस्य लक्षणानाम् अनुसारं तथा च विपण्यमागधानुसारं अधिकतमं लाभं प्राप्तुं समुचितं रसदसमाधानं चिनुत। तदतिरिक्तं उद्यमैः सम्भाव्यसमस्यानां चुनौतीनां च संयुक्तरूपेण प्रतिक्रियां दातुं रसदसाझेदारैः सह संचारं सहकार्यं च सुदृढं कर्तव्यम्।

संक्षेपेण, २०२४ तमे वर्षे चीन (गुआङ्गडोङ्ग)-आरसीईपी सदस्यराज्यानां सीमापार-ई-वाणिज्यविनिमयसम्मेलनस्य उद्घाटनेन सीमापार-ई-वाणिज्यस्य विमानन-रसदस्य च विकासाय नूतनाः अवसराः, चुनौतयः च आगताः सन्ति भविष्यस्य विकासे सर्वेषां पक्षैः मिलित्वा उद्योगस्य नवीनतां विकासं च प्रवर्धयितुं आर्थिकवृद्धौ नूतनं गतिं प्रविष्टुं च कार्यं कर्तव्यम्।