सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> विमानपरिवहनस्य तथा जालसुरक्षाउद्योगानाम् अद्भुतं एकीकरणम्

विमानयानस्य, साइबरसुरक्षाउद्योगानाम् अद्भुतं एकीकरणं


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानयानस्य, एकः कुशलः रसदपद्धतिः इति रूपेण, वैश्विकव्यापारे प्रमुखां भूमिकां निर्वहति । जालसुरक्षाउद्योगः सूचनायाः सुरक्षां स्थिरतां च सुनिश्चितं करोति । असम्बद्धप्रतीतयोः जनानां वस्तुतः बहवः सम्भाव्यसम्बन्धाः सन्ति ।

विमानयानव्यवस्था टिकटबुकिंग् प्रणालीतः मालवाहकनिरीक्षणपर्यन्तं उन्नततकनीकीप्रणालीषु अवलम्बते, ये सर्वे सूचनाप्रौद्योगिक्याः समर्थनात् अविभाज्याः सन्ति एतेन जालसुरक्षा एकः पक्षः भवति यस्य उपेक्षा विमानयानक्षेत्रे कर्तुं न शक्यते । एकदा जालसुरक्षायां लूपहोल् भवति तदा तस्य विमानसूचनायाः लीकेजः, मालस्य हानिः इत्यादयः गम्भीराः परिणामाः भवितुम् अर्हन्ति ।

क्रमेण विमानयानस्य कुशलसञ्चालनप्रतिरूपं साइबरसुरक्षाउद्योगाय प्रेरणाम् अपि आनेतुं शक्नोति । उदाहरणार्थं, विमानन उद्योगस्य सटीकं जोखिममूल्यांकनं समये प्रतिक्रियारणनीतयः च जालसुरक्षाक्षेत्रे प्रयोक्तुं शक्यन्ते येन कम्पनीभ्यः पूर्वचेतावनीप्रदानं कर्तुं सम्भाव्यधमकीभिः शीघ्रं निबद्धुं च सहायता भवति

वैश्विक आर्थिकसमायोजनस्य सन्दर्भे उद्यमानाम् विकासः केवलं एकस्मिन् क्षेत्रे एव सीमितः नास्ति । साइबरसुरक्षाकम्पनयः विमानपरिवहनकम्पनीनां वैश्विकविन्यासात् संसाधनसमायोजनक्षमताभ्यः च शिक्षितुं शक्नुवन्ति । तस्मिन् एव काले विमानपरिवहनकम्पनयः जालसुरक्षाकम्पनीनां नवीनप्रौद्योगिकीभ्यः पोषकद्रव्याणि अपि आकर्षितुं शक्नुवन्ति, स्वस्य सूचनाप्रबन्धनस्तरं च सुधारयितुम् अर्हन्ति

संक्षेपेण, विमानयानस्य, जालसुरक्षा-उद्योगाः च परस्परं प्रभावं कुर्वन्ति, प्रचारं च कुर्वन्ति, तथा च समाजस्य विकासं प्रगतिं च संयुक्तरूपेण प्रवर्धयन्ति ।