समाचारं
समाचारं
Home> Industry News> अमेरिकी डॉलरस्य अवमूल्यनस्य अन्तर्गतं वित्तीययुद्धं रसदक्षेत्रे नवीनपरिवर्तनानि च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकक्रियाकलापयोः रसदः महत्त्वपूर्णः कडिः अस्ति, तस्य विकासः वित्तीयस्थित्या सह निकटतया सम्बद्धः अस्ति । अमेरिकी-डॉलरस्य अवमूल्यनेन अन्तर्राष्ट्रीयव्यापारे विनिमयदरस्य उतार-चढावः भविष्यति, रसदकम्पनीनां कृते व्ययः, जोखिमः च वर्धते । एयर एक्स्प्रेस् इत्यादीनां समयसंवेदनशीलानाम्, व्ययसंवेदनशीलानाम् च व्यवसायानां कृते एषः प्रभावः विशेषतया महत्त्वपूर्णः अस्ति ।
व्ययस्य दृष्ट्या अमेरिकी-डॉलरस्य अवमूल्यनेन ईंधनस्य मूल्यं, उपकरणक्रयणम्, अन्ये च व्ययः वर्धिताः । एयरएक्स्प्रेस् विमानयानस्य उपरि अवलम्बते, इन्धनं च महत्त्वपूर्णः व्ययः अस्ति । विनिमयदरस्य उतार-चढावस्य कारणेन आयातितभागानाम्, तकनीकीसेवानां च मूल्यानि अधिकानि भवितुम् अर्हन्ति, येन व्यावसायिकसञ्चालनव्ययः वर्धते ।
तदनुसारं विपण्यमागधा अपि परिवर्तिता अस्ति । आयातेषु अवलम्बन्तः केचन कम्पनयः आदेशान् न्यूनीकर्तुं शक्नुवन्ति, येन एयरएक्स्प्रेस्-व्यापारे न्यूनता भवति । तस्मिन् एव काले उपभोक्तारः शॉपिङ्ग् करणकाले मूल्ये अधिकं ध्यानं दास्यन्ति, उच्चमूल्यानां तात्कालिकानाम् च वस्तूनाम् कृते एयर एक्सप्रेस् सेवां च चयनं करिष्यन्ति।
प्रतिस्पर्धायाः दृष्ट्या अमेरिकी-डॉलरस्य अवमूल्यनेन केचन अन्तर्राष्ट्रीय-रसद-दिग्गजाः स्वरणनीतिं समायोजयितुं शक्नुवन्ति, येन स्थानीय-कम्पनीभ्यः अवसराः, आव्हानानि च आनयन्ति यदि स्थानीयकम्पनयः अवसरं ग्रहीतुं शक्नुवन्ति, स्वस्य परिचालनप्रतिमानानाम् अनुकूलनं कर्तुं शक्नुवन्ति, सेवागुणवत्तायां सुधारं कर्तुं च शक्नुवन्ति तर्हि ते प्रतियोगितायाः मध्ये विशिष्टाः भवितुम् अर्हन्ति ।
एतेषां परिवर्तनानां सामना कर्तुं रसदकम्पनीनां जोखिमप्रबन्धनं सुदृढं कर्तव्यम् । विनिमयदरस्य उतार-चढावस्य जोखिमं न्यूनीकर्तुं हेजिंग् इत्यादीनां वित्तीयसाधनानाम् उपयोगं कुर्वन्तु । तस्मिन् एव काले अस्माभिः सेवाप्रतिमानानाम् नवीनीकरणं, परिचालनदक्षतायाः सुधारः, व्ययस्य न्यूनीकरणं च निरन्तरं कर्तव्यम् ।
संक्षेपेण अमेरिकी-डॉलरस्य अवमूल्यनस्य अधीनं वित्तीययुद्धेन एयर एक्स्प्रेस् इत्यादिषु रसदव्यापारेषु बहु अनिश्चितता आगतवती अस्ति । सक्रियरूपेण प्रतिक्रियां दत्त्वा एव उद्यमाः परिवर्तनानां मध्ये स्थायिविकासं प्राप्तुं शक्नुवन्ति।