समाचारं
समाचारं
Home> उद्योगसमाचारः> रूस-युक्रेन-सङ्घर्षस्य अन्तर्गतं पूर्वीय-यूरोपीय-सैन्य-शक्ति-निर्माणस्य अन्तर्राष्ट्रीय-रसदस्य च अन्तर्निहितः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयरसदः आधुनिकव्यापारस्य आर्थिकक्रियाकलापस्य च महत्त्वपूर्णः समर्थनः अस्ति, तस्य कुशलसञ्चालनस्य सैन्यक्षेत्रे अपि महत्त्वपूर्णं महत्त्वम् अस्ति । पूर्वीय-यूरोपीय-देशाः यथा यथा स्वशस्त्राणां विस्तारं कुर्वन्ति तथा तथा अन्तर्राष्ट्रीय-रसदस्य सुचारु-प्रवाहः सुनिश्चितं करोति यत् शस्त्राणि उपकरणानि च समये सटीकतया च परिवहनं कर्तुं शक्यन्ते उन्नतरसदप्रौद्योगिकी प्रबन्धनप्रणाली च सैन्यआवश्यकतानां समयसापेक्षतां सटीकतां च पूरयित्वा द्रुतप्रतिक्रियां सटीकवितरणं च प्राप्तुं शक्नुवन्ति ।
यथा, पोलैण्डदेशेन क्रीतस्य अपाचे-आक्रमण-हेलिकॉप्टरस्य दीर्घदूर-परिवहन-प्रक्रियायां अमेरिका-देशस्य उत्पादन-स्थानकात् पोलैण्ड्-देशस्य सैन्य-केन्द्रं यावत् जटिल-रसद-सम्बद्धाः सन्ति यत्र विमानस्य विच्छेदनं, पैकेजिंग्, परिवहनपद्धतीनां चयनं (समुद्रपरिवहनम्, विमानयानयानम् इत्यादयः) परिवहनकाले सुरक्षा च अन्तर्भवति । प्रत्येकं पक्षे सावधानीपूर्वकं योजनां सटीकनिष्पादनं च आवश्यकं भवति यत् विमानं गन्तव्यस्थानं अक्षुण्णं प्राप्नोति ।
तत्सह अन्तर्राष्ट्रीयरसदं न केवलं मालस्य परिवहनं भवति, अपितु तत्सम्बद्धानां भागानां, गोलाबारूदस्य इत्यादीनां सहायकसामग्रीणां आपूर्तिः अपि भवति एकः सम्पूर्णः रसदव्यवस्था सैन्यआवश्यकतानां परिवर्तनानुसारं सामग्रीप्रदायस्य लयं परिमाणं च लचीलतया समायोजयितुं शक्नोति, येन युद्धस्य वास्तविकयुद्धस्य च सज्जतायां सेनायाः निरन्तरयुद्धप्रभावशीलता सुनिश्चिता भवति
तदतिरिक्तं अन्तर्राष्ट्रीयरसदस्य अपि एतादृशी भूमिका भवति यस्याः अवहेलना संसाधनविनियोगे कर्तुं न शक्यते । पूर्वीय-यूरोपीय-देशेषु शस्त्र-विस्तारार्थं बृहत्-प्रमाणेन पूंजी-संसाधन-निवेशस्य आवश्यकता भवति, एतेषां संसाधनानाम् अधिग्रहणं वितरणं च कुशल-रसद-जालस्य उपरि अपि अवलम्बते अन्तर्राष्ट्रीयरसदस्य माध्यमेन पूर्वीययूरोपीयदेशाः स्वस्य सैन्यउद्योगानाम् विकासाय विश्वस्य आवश्यकं कच्चामालं, प्रौद्योगिकी, उपकरणं च क्रेतुं समर्थाः सन्ति
परन्तु पूर्वीययूरोपे सैन्यनिर्माणस्य समर्थनस्य प्रक्रियायां अन्तर्राष्ट्रीयरसदस्य अपि केषाञ्चन आव्हानानां जोखिमानां च सामना भवति । यथा, अन्तर्राष्ट्रीयसम्बन्धेषु तनावः रसदमार्गेषु बाधां जनयितुं शक्नोति, व्यापारप्रतिबन्धाः च केषाञ्चन महत्त्वपूर्णानां आपूर्तिनां परिवहनं प्रतिबन्धयितुं शक्नुवन्ति तदतिरिक्तं रसदप्रक्रियायां सुरक्षाविषयेषु यथा मालस्य चोरणं, क्षतिग्रस्तं वा आतङ्कवादीनां आक्रमणं वा भवति, तेषां शस्त्रनिर्माणे अपि प्रतिकूलप्रभावः भविष्यति
एतासां आव्हानानां सामना कर्तुं पूर्वीय-यूरोपीय-देशानां प्रासंगिक-अन्तर्राष्ट्रीय-सङ्गठनानां च अन्तर्राष्ट्रीय-रसदस्य सुरक्षां स्थिरतां च संयुक्तरूपेण निर्वाहयितुम् सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते |. बहुपक्षीयसहकारतन्त्राणां स्थापना, रसदसूचनासाझेदारी सुदृढीकरणं, आपत्कालीनप्रतिक्रियाक्षमतायां सुधारः च सैन्यक्षेत्रे अन्तर्राष्ट्रीयरसदस्य सुचारुसञ्चालनं सुनिश्चित्य महत्त्वपूर्णाः उपायाः सन्ति
संक्षेपेण रूस-युक्रेन-सङ्घर्षस्य अन्तर्गतं पूर्वीय-यूरोपीय-देशानां सैन्यभवने यद्यपि पर्दापृष्ठे अन्तर्राष्ट्रीय-रसदस्य भूमिका अस्ति तथापि तस्य महत्त्वं न्यूनीकर्तुं न शक्यते अन्तर्राष्ट्रीयरसदस्य लाभं पूर्णतया अवगत्य प्रभावीरूपेण उपयोगं कृत्वा एव तस्य सम्मुखीभूतानां आव्हानानां सम्यक् निवारणं कृत्वा एव वयं पूर्वीय-यूरोपीय-देशानां सैन्य-आधुनिकीकरण-प्रक्रियायाः उत्तमं समर्थनं कर्तुं शक्नुमः |.