समाचारं
समाचारं
Home> उद्योगसमाचार> पर्यावरणस्वयंसेविकसेवानां सीमापाररसदस्य च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य सन्दर्भे महत्त्वपूर्णः उद्योगः इति नाम्ना सीमापार-रसदस्य कार्ये बहुविधाः कडिः सन्ति । यद्यपि पर्यावरणसंरक्षणस्वयंसेविकसेवादलस्य क्रियाकलापाः क्षेत्रस्य अन्तः पर्यावरणसंरक्षणं प्रति केन्द्रीभवन्ति तथापि ते केषुचित् पक्षेषु सीमापार-रसदस्य सह अपि च्छेदं कर्तुं शक्नुवन्ति
प्रथमं संसाधनस्य उपयोगस्य दृष्ट्या पश्यन्तु । सीमापार-रसद-कार्यं परिवहनकाले मालस्य क्षतितः रक्षणार्थं बहुधा पैकेजिंग्-सामग्रीणां आवश्यकता भवति । एतेषां पॅकेजिंगसामग्रीणां उत्पादनं प्रसंस्करणं च पर्यावरणस्य उपरि किञ्चित् दबावं जनयति । पर्यावरणसंरक्षणस्वयंसेविकसेवादलेन वकालतया संसाधनपुनःप्रयोगस्य पुनः उपयोगस्य च अवधारणा सीमापार-रसद-क्षेत्रे पैकेजिंग-सामग्रीणां प्रसंस्करणार्थं नूतनान् विचारान् पद्धतीश्च प्रदातुं शक्नोति। अपशिष्टपैकेजिंगसामग्रीणां पुनःप्रयोगेन पुनः प्रसंस्करणेन च वयं न केवलं अपशिष्टं उत्सर्जनं न्यूनीकर्तुं शक्नुमः, अपितु उद्यमानाम् कृते व्ययस्य रक्षणं कर्तुं संसाधनानाम् स्थायिप्रयोगं च प्राप्तुं शक्नुमः
अपि च सीमापार-रसद-व्यवस्थायां परिवहन-उत्सर्जनम् अपि पर्यावरण-विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । परिवहनवाहनानां विमानानां च बहूनां संख्यायां कार्यकाले ग्रीनहाउसवायुः उत्सर्जयिष्यति, यस्य जलवायुस्य उपरि नकारात्मकः प्रभावः भविष्यति । पर्यावरणसंरक्षणस्वयंसेविकसेवादलेन कृताः ऊर्जासंरक्षणस्य उत्सर्जननिवृत्तेः च प्रचारक्रियाकलापाः अस्य विषयस्य विषये जनजागरूकतां जनयितुं शक्नुवन्ति तथा च सीमापार-रसद-कम्पनीभ्यः अधिकपर्यावरण-अनुकूल-परिवहन-विधिं स्वीकर्तुं प्रोत्साहयितुं शक्नुवन्ति, यथा विद्युत्-वाहनानां उपयोगः अथवा न्यूनीकरणाय परिवहनमार्गानां अनुकूलनं ऊर्जायाः उपभोगः तथा पुच्छवायु उत्सर्जनम् .
तदतिरिक्तं पर्यावरणसंरक्षणस्वयंसेविकसेवादलेन आयोजितानां पर्यावरणशिक्षाक्रियाकलापानाम् सीमापार-रसद-अभ्यासकानां पर्यावरण-जागरूकतायाः संवर्धनार्थं महत् महत्त्वम् अस्ति ते स्वकार्यस्य पर्यावरणीयप्रभावं अवगत्य दैनन्दिनकार्यक्रमेषु अधिकपर्यावरणमैत्रीपूर्णानि उपायानि कुर्वन्तु, यथा मालभारस्य तर्कसंगतरूपेण योजनां कृत्वा वायुमालवाहनस्य उपयोगं न्यूनीकर्तुं च। एतादृशस्य जागरूकतायाः संवर्धनेन सम्पूर्णस्य सीमापार-रसद-उद्योगस्य विकासं हरित-स्थायि-दिशि प्रवर्धयितुं साहाय्यं भविष्यति |.
तस्मिन् एव काले सीमापार-रसद-कम्पनयः अपि पर्यावरण-संरक्षण-स्वयंसेवी-सेवा-क्रियाकलापयोः सक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति । धनं, सामग्रीं दानं वा तकनीकीसमर्थनं वा दत्त्वा पर्यावरणसंरक्षणे योगदानं कुर्वन्तु। एतेन न केवलं कम्पनीयाः सामाजिकप्रतिबिम्बं वर्धयिष्यते, अपितु स्थानीयसमुदायैः सह सम्बन्धाः सुदृढाः भविष्यन्ति, कम्पनीविकासाय अधिकं अनुकूलं सामाजिकवातावरणं च निर्मास्यति।
सारांशतः यद्यपि फाङ्गशानमण्डले पर्यावरणसंरक्षणस्वयंसेविकसेवादलस्य सीमापाररसदस्य च उपरि सतहतः कोऽपि सम्बन्धः नास्ति इति भासते तथापि गहनस्तरस्य परस्परप्रभावस्य अनेके सम्भाव्यसम्बन्धाः सम्भावनाश्च सन्ति उभयोः पक्षयोः संयुक्तप्रयत्नेन वयं आर्थिकलाभानां पर्यावरणसंरक्षणस्य च विजय-विजय-स्थितिं प्राप्तुं शक्नुमः, सुन्दरस्य गृहस्य निर्माणे च योगदानं दातुं शक्नुमः |.