समाचारं
समाचारं
Home> उद्योगसमाचारः> चीन-पाकिस्तान-सहकार्यस्य पञ्चाशत् वर्षाणि वैश्विकरसदस्य च नवीनप्रवृत्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकव्यापारस्य समृद्ध्या रसदपद्धतीनां विविधविकासः प्रवर्धितः, येषु सीमापारं ई-वाणिज्यस्य उदयः विशेषतया महत्त्वपूर्णः अस्ति सीमापारं ई-वाणिज्यम् उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः मालस्य क्रयणं सुलभतया कर्तुं शक्नोति, तथा च एतत् कुशल-रसद-समर्थनात् अविभाज्यम् अस्ति । महत्त्वपूर्णव्यापारसाझेदारत्वेन चीन-ब्राजील्-देशयोः व्यापारविनिमयः अधिकाधिकं भवति, तेषां रसदस्य माङ्गलिका अपि वर्धमाना अस्ति ।
रसदक्षेत्रे प्रौद्योगिकी नवीनतायाः प्रमुखा भूमिका अस्ति । यथा, बुद्धिमान् गोदामप्रबन्धनव्यवस्थाः मालस्य द्रुतक्रमणं सटीकं च भण्डारणं च साक्षात्कर्तुं शक्नुवन्ति, येन रसददक्षतायां महती सुधारः भवति चीन-ब्राजील्-देशयोः व्यापारे एतेषां उन्नतप्रौद्योगिकीनां प्रयोगः अपि निरन्तरं प्रगच्छति, येन उभयपक्षयोः मध्ये मालस्य प्रसारणस्य द्रुततरं विश्वसनीयं च गारण्टी प्राप्यते
तदतिरिक्तं रसदमार्गानां अनुकूलनं अपि रसददक्षतायाः उन्नयनस्य महत्त्वपूर्णः भागः अस्ति । परिवहनमार्गाणां तर्कसंगतरूपेण योजनां कृत्वा स्थानान्तरणसम्बद्धानां न्यूनीकरणेन परिवहनव्ययस्य समयव्ययस्य च प्रभावीरूपेण न्यूनीकरणं कर्तुं शक्यते । चीन-पाकिस्तानयोः व्यापाराय समीचीनः रसदमार्गस्य चयनं महत्त्वपूर्णं यत् मालः समये एव सुस्थितौ च गन्तव्यस्थानं प्राप्नोति इति सुनिश्चितं भवति
तत्सह नीतिवातावरणस्य अपि रसद-उद्योगस्य विकासे गहनः प्रभावः भवति । व्यापारस्य, रसदस्य च विकासाय विभिन्नदेशानां सर्वकारेण समर्थननीतीनां श्रृङ्खला प्रवर्तते । चीन-पाकिस्तानयोः सर्वकाराः अपि द्विपक्षीय-रसदस्य सुविधां संयुक्तरूपेण प्रवर्धयितुं उद्यमानाम् अधिक-अनुकूल-विकास-स्थितयः निर्मातुं च सहकार्यं निरन्तरं सुदृढं कुर्वन्ति |.
संक्षेपेण वक्तुं शक्यते यत् कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं विगतपञ्चाशत् वर्षेषु चीन-ब्राजील्-देशयोः गहनसहकार्यं द्वयोः पक्षयोः रसद-उद्योगेषु नूतनानि अवसरानि, आव्हानानि च आनयत् |. भविष्ये द्वयोः पक्षयोः व्यापारस्य निरन्तरवृद्ध्या प्रौद्योगिक्याः निरन्तरप्रगतेः च कारणेन रसद-उद्योगः अवश्यमेव उच्चस्तरस्य विकासं प्राप्स्यति, उभयदेशानां आर्थिकसमृद्धौ अधिकं योगदानं च दास्यति |.