समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनस्य उपभोक्तृविद्युत्-उद्योगे निर्यातस्य अवसराः चुनौतयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदः उपभोक्तृविद्युत्-उद्योगस्य विकासः च निकटतया सम्बद्धः अस्ति
अद्यतनवैश्वीकरणीय-आर्थिकवातावरणे चीनस्य उपभोक्तृविद्युत्-उद्योगस्य उदयः दृष्टिगोचरः अस्ति । क्षेत्रीयव्यापक आर्थिकसाझेदारी (RCEP) औपचारिककार्यन्वयनेन अस्य उद्योगस्य कृते नूतनानि विपण्यद्वाराणि उद्घाटितानि सन्ति। अनेकानि कम्पनयः एतत् अवसरं गृहीत्वा निर्यातप्रयत्नाः वर्धितवन्तः, विदेशेषु विपण्यविस्तारार्थं च प्रयतन्ते । परन्तु अस्याः समृद्धेः पृष्ठतः अनेकानि आव्हानानि अपि सन्ति ।रसदः प्रमुखः कारकः भवति
उपभोक्तृविद्युत्-उद्योगे निर्याते रसदस्य महत्त्वपूर्णा भूमिका अस्ति । कुशलाः रसदसेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् उपभोक्तृणां आवश्यकतानां पूर्तये उत्पादाः समये एव समीचीनतया च स्वगन्तव्यस्थानेषु वितरिताः भवन्ति। अन्तर्राष्ट्रीयविपण्यस्य कृते रसदस्य जटिलता अनिश्चितता च उद्यमानाम् परिचालनव्ययस्य जोखिमस्य च वृद्धिं करोति ।रसदव्ययस्य प्रभावः
निर्यातप्रक्रियायाः कालखण्डे उपभोक्तृविद्युत्कम्पनीनां विचारः करणीयः इति रसदव्ययः एकः कारकः अस्ति । उच्चपरिवहनव्ययः कम्पनीयाः लाभान्तरे कटौतिं कर्तुं शक्नोति । विशेषतः केषाञ्चन मूल्यसंवेदनशीलानाम् उत्पादानाम् कृते रसदव्ययस्य वृद्ध्या अन्तर्राष्ट्रीयविपण्ये उत्पादानाम् प्रतिस्पर्धा नष्टा भवितुम् अर्हतिरसदस्य समयसापेक्षतायाः महत्त्वम्
व्ययस्य अतिरिक्तं रसदस्य समयसापेक्षता अपि महत्त्वपूर्णा अस्ति । द्रुतगत्या परिवर्तमानस्य उपभोक्तृविद्युत्सामग्रीविपण्ये उत्पादानाम् अद्यतनीकरणं अत्यन्तं द्रुतगत्या भवति । यदि रसदप्रक्रियायां विलम्बः भवति तर्हि कम्पनयः उत्तमविक्रयस्य अवसरान् त्यक्तुम् अर्हन्ति, येन सूचीपत्रस्य पश्चात्तापः भवति ।अन्तर्राष्ट्रीय द्रुतवितरणस्य सम्भाव्यभूमिका
यद्यपि लेखे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य प्रत्यक्षं उल्लेखः न कृतः, तथापि उपभोक्तृ-इलेक्ट्रॉनिक्स-उद्योगस्य रसद-व्यवस्थायां अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सम्भाव्यतया महत्त्वपूर्णा भूमिका अस्ति अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य विशेषता प्रायः द्रुतगतिः, उत्तमसेवा च भवति, तथा च केचन उच्चस्तरीयाः तात्कालिकाः च रसद-आवश्यकताः पूरयितुं शक्नुवन्ति ।आव्हानानां सामना कर्तुं रणनीतयः
रसदस्य आव्हानानां सामना कर्तुं चीनदेशस्य उपभोक्तृविद्युत्कम्पनीभिः उपायानां श्रृङ्खला कृता अस्ति । एकतः अस्माभिः रसद-आपूर्तिकर्तृभिः सह सहकार्यं सुदृढं कर्तव्यं, रसद-समाधानस्य अनुकूलनं करणीयम्, व्ययस्य न्यूनीकरणं, समयसापेक्षता च सुधारः करणीयः |. अपरपक्षे विदेशेषु गोदामानां अन्यपद्धतीनां च स्थापनां कृत्वा रसददूराणि लघुकृत्य वितरणदक्षतायां सुधारं कर्तुं शक्यतेभविष्यस्य विकासस्य सम्भावना
प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा, विपण्यस्य अग्रे उद्घाटनेन च चीनस्य उपभोक्तृविद्युत्-उद्योगस्य निर्यातस्य व्यापकाः सम्भावनाः अद्यापि सन्ति । रसदव्यवस्थायां निरन्तरं सुधारं कृत्वा स्वस्य प्रतिस्पर्धां वर्धयित्वा अहं मन्ये अयं उद्योगः अन्तर्राष्ट्रीयविपण्ये अधिकानि तेजस्वी उपलब्धयः प्राप्स्यति।