सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> जीन-सम्पादितस्वप्रकाशयुक्तानां संयंत्राणां पृष्ठतः प्रौद्योगिकीशक्तिः

जीनसम्पादितस्वप्रकाशयुक्तवनस्पतयः पृष्ठतः प्रौद्योगिकी


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

**

सर्वप्रथमं अन्तर्राष्ट्रीय द्रुतवितरणेन कच्चामालस्य अधिग्रहणे सुविधा भवति । वैज्ञानिकसंशोधनार्थं आवश्यकाः विशेषाः आनुवंशिकनमूनाः, प्रयोगात्मकाः अभिकर्मकाः इत्यादयः प्रायः विश्वस्य विभिन्नेभ्यः शोधसंस्थाभ्यः, कम्पनीभ्यः च आगच्छन्ति कुशल-अन्तर्राष्ट्रीय-एक्सप्रेस्-सेवानां माध्यमेन एताः प्रमुख-सामग्रीः चीनीय-वैज्ञानिकानां प्रयोगशालासु शीघ्रं सटीकतया च वितरितुं शक्यन्ते, येन अनुसन्धानस्य सज्जतायाः समयः बहु लघुः भवति

** **

तत्सह अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं ज्ञानस्य प्रौद्योगिक्याः च आदान-प्रदानं अपि प्रवर्धयति । विश्वस्य नवीनतमाः शोधपरिणामाः, प्रयोगात्मकाः पद्धतयः, जीनसम्पादनप्रौद्योगिक्याः अन्यसूचनाः च शैक्षणिकसामग्रीणां, वैज्ञानिकसंशोधनप्रतिवेदनानां, अन्यरूपेण च द्रुतवितरणस्य माध्यमेन चीनीयसंशोधकानां हस्ते शीघ्रमेव प्राप्तुं शक्नुवन्ति। एतेन अस्माकं देशस्य वैज्ञानिकाः अन्तर्राष्ट्रीयसीमायाः तालमेलं स्थापयितुं, अन्येषां सफलानुभवानाम् उन्नतप्रौद्योगिकीनां च शीघ्रं अवगन्तुं शिक्षितुं च समर्थाः भवन्ति, शोधप्रक्रियायां भ्रमणं परिहरन्ति च।

** **

तदतिरिक्तं इन्टरनेशनल् एक्स्प्रेस् इत्ययं सहकारिसंशोधनार्थं सेतुम् अपि निर्माति । अद्यत्वे यथा यथा वैश्विकवैज्ञानिकसंशोधनसहकार्यं अधिकाधिकं समीपं गच्छति तथा तथा यदा चीनीयवैज्ञानिकाः संयुक्तरूपेण स्वविदेशीयसमकक्षैः सह परियोजनानि निर्वहन्ति तदा प्रयोगसाधनानाम् साझेदारी, सहकारीनमूनानां वितरणं च अन्तर्राष्ट्रीयस्पर्शवितरणस्य समर्थनात् अविभाज्यम् अस्ति एतादृशः सीमापारसहकार्यः न केवलं सर्वेषां पक्षानां श्रेष्ठसंसाधनानाम् एकीकरणे सहायकः भवति, अपितु वैज्ञानिकसंशोधनपरिणामानां द्रुतगतिना उत्पादनं प्रवर्धयति

** **

परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं यद्यपि सुविधां जनयति तथापि तस्य समक्षं केचन आव्हानाः अपि सन्ति । यथा परिवहनकाले जैविकनमूनानां सुरक्षा संरक्षणं च, आनुवंशिकसामग्रीणां सीमापारपरिवहनस्य नियामकप्रतिबन्धाः इत्यादयः। एतासां चुनौतीनां निवारणाय वैज्ञानिकसंशोधनदलस्य अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः सह निकटतया कार्यं कृत्वा सामग्रीनां सुरक्षितं अनुरूपं च परिवहनं सुनिश्चित्य वैज्ञानिकं उचितं च परिवहनयोजनां संयुक्तरूपेण विकसितुं आवश्यकम् अस्ति

** **

सामान्यतया यद्यपि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं वैज्ञानिकसंशोधनस्य सफलतायां निर्णायकं कारकं न भवति तथापि चीनीयवैज्ञानिकानां कृते जीनसम्पादितस्वप्रकाशयुक्तवनस्पतयः विकसितुं महत्त्वपूर्णं समर्थनं गारण्टीं च प्रदाति, वैज्ञानिकसंशोधनप्रक्रियायाः त्वरितता, विकासं च प्रवर्धयति इति निःसंदेहम् वैज्ञानिक तथा प्रौद्योगिकी नवीनता।

**