सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> पारम्परिकचीनीचिकित्सादत्तांशस्य मूल्यविमोचनस्य वैश्विकरसदविकासस्य च सम्भाव्यसम्बन्धः

पारम्परिक चीनीयचिकित्सादत्तांशस्य मूल्यविमोचनस्य वैश्विकरसदविकासस्य च सम्भाव्यसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं पारम्परिकचीनीचिकित्सादत्तांशस्य मूल्यस्य विमोचनं पश्यामः । पारम्परिक चीनीचिकित्साराज्यप्रशासनस्य तथा राष्ट्रियदत्तांशप्रशासनस्य संयुक्तकार्याणां उद्देश्यं आँकडातत्त्वानां गुणकप्रभावं पूर्णं क्रीडां दातुं पारम्परिकचीनीचिकित्सादत्तांशस्य सम्भाव्यमूल्यं च टैपं कर्तुं वर्तते। एतेन न केवलं पारम्परिकचीनीचिकित्सा-उद्योगस्य कार्यक्षमतायाः गुणवत्तायाश्च सुधारः भविष्यति, अपितु पारम्परिक-चीनी-चिकित्सायाः प्रसारः, वैश्विक-स्तरस्य अनुप्रयोगः च प्रवर्तते इति अपेक्षा अस्ति |.एतेन उपक्रमेण पारम्परिकचीनीचिकित्सायाः आधुनिकीकरणस्य अन्तर्राष्ट्रीयविकासस्य च आधारः स्थापितः ।

वैश्विकरसदस्य विकासेन विशेषतः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य क्षेत्रे अन्तिमेषु वर्षेषु उल्लेखनीयाः उपलब्धयः प्राप्ताः । कुशलं रसदजालं विश्वे मालस्य सूचनायाश्च तीव्रगत्या प्रवाहं कर्तुं समर्थयति ।न केवलं व्यापारसञ्चालनस्य प्रतिरूपं परिवर्तयति, अपितु जनानां जीवनशैल्याः अपि गहनतया प्रभावं करोति ।

यद्यपि पारम्परिकं चीनीयं चिकित्सा, अन्तर्राष्ट्रीयं द्रुतप्रसवः च भिन्नक्षेत्रेषु अन्तर्भवति इति भासते तथापि तयोः मध्ये सूक्ष्मः सम्बन्धः अस्ति । अन्तर्राष्ट्रीय द्रुतवितरणस्य कुशलसेवा पारम्परिकचीनीचिकित्साउत्पादानाम् सीमापारसञ्चारस्य सम्भावनां प्रदाति। चीनीयौषधसामग्रीणां परिवहनात् आरभ्य चीनीयपेटन्टौषधानां वितरणपर्यन्तम् अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य गतिः सटीकता च चीनीय-औषध-उत्पादाः आवश्यकतावशात् समये एव प्राप्तुं शक्नुवन्ति इति सुनिश्चितं करोतिपारम्परिकचीनीचिकित्सायाः वैश्विकमागधां पूरयितुं पारम्परिकचीनीचिकित्सायाः अन्तर्राष्ट्रीयविकासस्य प्रवर्धनार्थं च एतस्य महत्त्वम् अस्ति ।

तस्मिन् एव काले पारम्परिकस्य चीनीयचिकित्सादत्तांशस्य मूल्यस्य विमोचनेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे अपि नूतनाः अवसराः आनेतुं शक्यन्ते । पारम्परिक चीनीचिकित्सासम्बद्धानां आँकडानां विश्लेषणस्य माध्यमेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः विपण्यमागधाः प्रवृत्तयः च अधिकतया अवगन्तुं शक्नुवन्ति, तथा च रसदमार्गान् वितरणयोजनान् च अनुकूलितुं शक्नुवन्तिएतेन रसददक्षतां सुधारयितुम्, परिचालनव्ययस्य न्यूनीकरणे, उद्यमानाम् प्रतिस्पर्धां वर्धयितुं च साहाय्यं भवति ।

तदतिरिक्तं यथा यथा स्वास्थ्ये वैश्विकं ध्यानं वर्धते तथा तथा पारम्परिकचीनीचिकित्सायाः माङ्गल्यं निरन्तरं वर्धते । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः पारम्परिक-चीनी-चिकित्सा-कम्पनीभिः सह सहकार्यं कृत्वा स्वव्यापारक्षेत्राणां विस्तारं कर्तुं शक्नुवन्ति, अनुकूलित-रसद-सेवाः च प्रदातुं शक्नुवन्ति ।एतादृशः सहकार्यः न केवलं विपण्यमागधां पूरयितुं शक्नोति, अपितु उद्योगद्वयस्य साधारणविकासं प्रवर्धयितुं अपि शक्नोति ।

परन्तु पारम्परिकचीनीचिकित्सायाः समन्वितं विकासं, अन्तर्राष्ट्रीयं द्रुतवितरणं च प्राप्तुं केचन आव्हानाः अपि सन्ति । यथा, पारम्परिक-चीनी-औषध-उत्पादानाम् विशेष-गुणानां रसद-प्रक्रियायाः समये तापमान-आर्द्रता-आदि-स्थितीनां विषये कठोर-आवश्यकता भवति, येन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य कठिनता, व्ययः च वर्धतेतस्मिन् एव काले विभिन्नेषु देशेषु क्षेत्रेषु च नियमानाम् नीतीनां च भेदेन पारम्परिकचीनीचिकित्सापदार्थानाम् सीमापारपरिवहनस्य कृते अपि केचन बाधाः आगताः सन्ति

एतेषां आव्हानानां सम्मुखे सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। पारम्परिक चीनी चिकित्साकम्पनीभिः अन्तर्राष्ट्रीयएक्सप्रेस्वितरणकम्पनीभिः सह संचारं सहकार्यं च सुदृढं कर्तव्यं तथा च विस्तृता उत्पादसूचना परिवहनस्य आवश्यकता च प्रदातव्या। अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशं वर्धयितुं, रसद-सेवानां व्यावसायिक-स्तरं च सुधारयितुम्।पारम्परिकचीनीचिकित्सायाः समन्वितविकासाय अन्तर्राष्ट्रीयएक्सप्रेस्वितराय च उत्तमं वातावरणं निर्मातुं सर्वकारीयविभागैः नीतिसमन्वयं अपि सुदृढं कर्तव्यम्।

संक्षेपेण यद्यपि पारम्परिक-चीनी-चिकित्सा-दत्तांशस्य मूल्यस्य विमोचनं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य विकासः च उपरिष्टात् स्वतन्त्रः इति भासते तथापि वस्तुतः तत्र निकटसम्बन्धाः, सहकार्यस्य विस्तृतं स्थानं च अस्तिकठिनतां दूरीकर्तुं मिलित्वा कार्यं कृत्वा द्वयोः परस्परं लाभं प्राप्तुं वैश्विकस्वास्थ्य-आर्थिकविकासे च अधिकं योगदानं दातुं अपेक्षितम् अस्ति