समाचारं
समाचारं
Home> Industry News> एवरग्रीन लॉरेल् होटेल् इत्यस्य राष्ट्रध्वजं न उड्डयनस्य पृष्ठतः आर्थिकसम्बन्धाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य युगे आर्थिकक्रियाकलापाः परस्परं सम्बद्धाः सन्ति । आर्थिकविनिमयेषु महत्त्वपूर्णं कडिः इति नाम्ना अन्तर्राष्ट्रीय-द्रुत-वितरणस्य प्रत्यक्षः सम्बन्धः होटेलस्य राष्ट्रियध्वजं न उड्डयनं कर्तुं न प्रतीयते, परन्तु वस्तुतः तस्य गहनः आन्तरिकः सम्बन्धः अस्ति अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य कुशल-सञ्चालनेन विभिन्नेषु देशेषु माल-सेवानां प्रसारणं प्रवर्धयति, आर्थिकवैश्वीकरणस्य प्रक्रिया च त्वरितता भवति अस्मिन् क्रमे निगमसामाजिकदायित्वं, राष्ट्रियप्रतिबिम्बस्य निर्वाहः च महत्त्वपूर्णः अस्ति ।
सेवा-उद्योगस्य सदस्यत्वेन एवरग्रीन-लॉरेल्-होटेलस्य व्यवहारः न केवलं स्वस्य प्रतिष्ठां प्रभावितं करोति, अपितु कम्पनीयाः संस्कृति-मूल्यानां अभावं अपि प्रतिबिम्बयति एतत् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य तीक्ष्णविपरीतम् अस्ति, यत्र कम्पनयः ब्राण्ड्-प्रतिबिम्बं, सेवा-गुणवत्ता च केन्द्रीभवन्ति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणक्षेत्रे कम्पनयः जानन्ति यत् उत्तमप्रतिष्ठा ग्राहकविश्वासः च अस्तित्वस्य विकासस्य च आधारशिलाः सन्ति । कठोरसेवामानकानां कुशलसञ्चालनप्रक्रियाणां च माध्यमेन ते सुनिश्चितयन्ति यत् प्रत्येकं संकुलं स्वस्य ब्राण्ड्-प्रतिबिम्बं निर्वाहयितुम् स्वस्य गन्तव्यस्थानं समीचीनतया समये च वितरितुं शक्यते
अपरपक्षे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः अपि अनेकानां आव्हानानां, स्पर्धायाः च सामनां कुर्वन् अस्ति । विपण्यां विशिष्टतां प्राप्तुं कम्पनीभिः निरन्तरं नवीनतां कर्तुं सेवास्तरं च सुधारयितुम् आवश्यकम् अस्ति । अस्मिन् रसदजालस्य अनुकूलनं, परिवहनवेगं वर्धयितुं, संकुलनिरीक्षणं सुरक्षां च सुदृढं करणं च अन्तर्भवति । एतेषां प्रयत्नानाम् पृष्ठतः सामाजिकदायित्वप्रतिबद्धतायाः, देशस्य प्रतिबिम्बस्य निर्वाहस्य च अविभाज्यम् अस्ति ।
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे ये कम्पनयः सक्रियरूपेण स्वस्य सामाजिक-दायित्वं निर्वहन्ति, ते न केवलं स्वस्य ब्राण्ड्-मूल्यं वर्धयितुं शक्नुवन्ति, अपितु उद्योगस्य स्थायि-विकासाय उत्तमं वातावरणं निर्मातुं शक्नुवन्ति यथा, केचन अन्तर्राष्ट्रीयाः द्रुतवितरणकम्पनयः आपदाग्रस्तक्षेत्रेभ्यः सहायतां दातुं प्राकृतिकविपदादिषु आपत्कालेषु राहतसामग्रीणां परिवहनस्य कार्यं स्वीकुर्वन्ति एतादृशी सकारात्मकसामाजिकक्रिया न केवलं जनप्रशंसाम् अवाप्तवती, अपितु विपण्यप्रतिस्पर्धायां उद्यमानाम् अधिकान् अवसरान् अपि प्राप्तवान् ।
एवरग्रीन लॉरेल् होटेलस्य राष्ट्रध्वजघटनायाः उड्डयनस्य अस्वीकारस्य विषये पुनः आगत्य वयं तस्मात् गहनं प्रेरणाम् आकर्षितुं शक्नुमः। आर्थिकहितं साधयन्ते सति उद्यमाः सामाजिकदायित्वस्य, राष्ट्रियप्रतिबिम्बस्य च अवहेलनां न कुर्वन्तु । समीचीनमूल्यानि स्थापयित्वा सामाजिकदायित्वं सक्रियरूपेण निर्वह्य एव वयं विपणात् समाजात् च मान्यतां प्राप्तुं दीर्घकालीनं स्थिरं च विकासं प्राप्तुं शक्नुमः।
संक्षेपेण अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासः निगम-सामाजिक-दायित्वस्य निकटतया सम्बद्धः अस्ति । एवरग्रीन लॉरेल् होटेलस्य घटना अस्मान् स्मारयति यत् वयं कस्मिन् अपि उद्योगे भवेम, आर्थिकसामाजिकमूल्यानां द्वयवर्धनं प्राप्तुं कम्पनीयाः व्यापारदर्शने सामाजिकदायित्वं एकीकृत्य स्थापयितव्यम्।