सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "अन्तर्राष्ट्रीय द्रुतप्रसवस्य, दूतावासस्य च सूचनानां पृष्ठतः गुप्तचिन्ता"

"अन्तर्राष्ट्रीय द्रुतप्रसवस्य दूतावासस्य च सूचनानां पृष्ठतः गुप्तचिन्ता"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य समृद्धिः, गुप्त-संकटाः च

वैश्वीकरणस्य तरङ्गे अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः तीव्रगत्या विकसितः अस्ति तथा च विभिन्नदेशानां अर्थव्यवस्थां जनानां जीवनं च संयोजयति महत्त्वपूर्णः कडिः अभवत् ई-वाणिज्यस्य उदयेन जनाः गृहात् न निर्गत्य विश्वस्य सर्वेभ्यः वस्तूनि क्रेतुं शक्नुवन्ति, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य च महती भूमिका अस्ति । परन्तु अस्याः समृद्धेः पृष्ठतः समस्यानां, गुप्तसंकटानां च श्रृङ्खला अपि निगूढाः सन्ति ।

सर्वप्रथमं अन्तर्राष्ट्रीय-द्रुत-वितरणस्य रसद-व्यवस्था जटिला अस्ति, यत्र बहु-देशेषु क्षेत्रेषु च परिवहनं, गोदाम-निर्माणं, क्रमाङ्कनम् इत्यादयः प्रक्रियाः सन्ति, तथा च संकुलानाम् नष्टः, क्षतिग्रस्तः, विलम्बः इत्यादयः सुलभाः भवन्ति एतेन न केवलं उपभोक्तृभ्यः आर्थिकहानिः भवति, अपितु तेषां शॉपिङ्ग् अनुभवः अपि प्रभावितः भवति ।

द्वितीयं, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सीमापार-परिवहनस्य अपि कानून-विनियम-शुल्क-नीति-आदिषु भेदानाम्, प्रतिबन्धानां च सामना भवति । भिन्न-भिन्न-देशेषु आयातित-निर्यात-वस्तूनाम् भिन्नाः नियामक-आवश्यकताः सन्ति, येन एक्स्प्रेस्-वितरण-कम्पनीभ्यः, व्यापारिभ्यः च बहु कष्टानि आनयन्ति, व्यापार-व्ययस्य अपि वृद्धिः भवति

तदतिरिक्तं अन्तर्राष्ट्रीय-द्रुत-वितरणस्य तीव्र-विकासेन पर्यावरणस्य उपरि अपि किञ्चित् दबावः उत्पन्नः अस्ति । परिवहनवाहनानां पैकेजिंग् सामग्रीनां बृहत् परिमाणेन, निष्कासन उत्सर्जनस्य च पर्यावरणस्य उपरि नकारात्मकः प्रभावः अभवत् ।

दूतावासस्य सूचनायाः कारणेन उत्पन्नाः चिन्ताः विचाराः च

अधुना एव डच्-दूतावासेन क्रमशः चीनदेशस्य अनेकानाम् नागरिकानां मृत्योः सूचना दत्ता, येन व्यापकं ध्यानं आकर्षितम् । एषा घटना अस्मान् चिन्तयति यत्, अन्तर्राष्ट्रीय-एक्स्प्रेस्-प्रसवः एतेन सह सम्बद्धः अस्ति वा? यद्यपि सम्प्रति द्वयोः मध्ये प्रत्यक्षः सम्बन्धः अस्ति इति निश्चयात्मकं प्रमाणं नास्ति तथापि एषा सूचना निःसंदेहं अस्माकं कृते अलार्मं ध्वनितवती ।

वैश्वीकरणस्य सन्दर्भे जनानां आवागमनं अधिकाधिकं भवति यत् सीमापारं मालवस्तुवितरणस्य महत्त्वपूर्णमार्गत्वेन अन्तर्राष्ट्रीय-द्रुत-वितरणस्य सुरक्षा-अवरोधाः सन्ति वा? किं एक्सप्रेस्-पैकेजेषु हानिकारकपदार्थाः रोगजनकाः वा भवितुं शक्यन्ते ये ग्राहकस्य स्वास्थ्याय खतरान् जनयितुं शक्नुवन्ति?

तदतिरिक्तं एषा घटना विदेशेषु अस्माकं नागरिकानां सुरक्षासुरक्षाविषयान् अपि प्रतिबिम्बयति। विदेशमन्त्रालयः अस्य महत्त्वं ददाति तथा च चीनीयनागरिकाणां वैधाधिकारस्य हितस्य च रक्षणार्थं नेदरलैण्ड्देशेन सह संवादं समन्वयं च कर्तुं सक्रियरूपेण उपायान् करोति। एतेन अस्माकं स्मरणमपि भवति यत् विदेशं गच्छन् आत्मरक्षणस्य विषये अस्माकं जागरूकतां वर्धयितुं, स्थानीयकायदानानि, नियमाः, रीतिरिवाजाः च अवगन्तुं, अनावश्यकजोखिमान् च परिहरितव्याः |.

अन्तर्राष्ट्रीय द्रुतवितरण उद्योगस्य मानकीकरणं पर्यवेक्षणं च

अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे विद्यमान-समस्यानां, गुप्त-खतराणाञ्च सम्मुखे नियमनं, पर्यवेक्षणं च सुदृढं कर्तुं अत्यावश्यकम् अस्ति ।

विभिन्नदेशानां सर्वकारेण सहकार्यं सुदृढं कर्तव्यं, एकीकृतं अन्तर्राष्ट्रीयं द्रुतवितरणनिरीक्षणमानकानि मानदण्डानि च स्थापयितव्यानि, सर्वेषां पक्षानां उत्तरदायित्वं दायित्वं च स्पष्टीकर्तुं, द्रुतवितरणकम्पनीनां योग्यतासमीक्षां पर्यवेक्षणं च सुदृढं कर्तव्यं, द्रुतवितरणसेवानां गुणवत्तां सुरक्षां च सुनिश्चितं कर्तव्यम्।

एक्स्प्रेस् डिलिवरी कम्पनीभिः स्वयमेव आन्तरिकप्रबन्धनम् अपि सुदृढं कर्तव्यं, कर्मचारिणां गुणवत्तायां सेवास्तरं च सुधारयितुम्, रसदनिरीक्षणं विक्रयोत्तरसेवाप्रणालीं च सुधारयितुम्, उपभोक्तृसमस्यानां शिकायतां च शीघ्रं समाधानं कर्तव्यम्। तत्सह प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं, उन्नतरसदप्रौद्योगिकीसाधनं च स्वीकर्तुं, द्रुतवितरणस्य दक्षतायां सटीकतायां च सुधारः आवश्यकः अस्ति

यदा उपभोक्तारः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-सेवाः चयनं कुर्वन्ति तदा तेषां जोखिम-जागरूकतां अपि वर्धयितुं, प्रतिष्ठित-एक्स्प्रेस्-वितरण-कम्पनीं चिन्वन्तु, अपि च स्वस्य वैध-अधिकार-हित-रक्षणार्थं एक्सप्रेस्-सेवा-नियमान् सावधानतया च सावधानीपूर्वकं पठितव्यम्

व्यक्तिनां समाजस्य च कृते निहितार्थाः

एषा घटना अस्माकं व्यक्तिरूपेण समाजरूपेण च गहनं बोधं जनयति।

व्यक्तिनां कृते सर्वदा सतर्काः भवन्तु, स्वस्य स्वास्थ्यस्य सुरक्षायाश्च रक्षणाय ध्यानं ददतु। अन्तर्राष्ट्रीय-एक्सप्रेस्-पुटं प्राप्य रक्षात्मकाः उपायाः अवश्यं करणीयाः, यथा मास्क-दस्तानानि इत्यादीनि धारणं, संकुलानाम् कीटाणुनाशीकरणं च तत्सह भवन्तः तर्कसंगतरूपेण उपभोगं कुर्वन्तु तथा च अज्ञातस्रोताभ्यः मालक्रयणं वा यत् जोखिमपूर्णं भवितुम् अर्हति तत् परिहरन्तु ।

समाजस्य कृते अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विषये प्रचारं शिक्षां च सुदृढं कर्तुं जनजागरूकतां निवारण-जागरूकतां च सुदृढं कर्तुं आवश्यकम् अस्ति । तत्सह अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य स्वस्थ-विकासं प्रवर्धयितुं आर्थिक-वैश्वीकरणे जनानां जीवनस्य सुविधायां च अधिकं योगदानं दातुं आवश्यकम् अस्ति |.

संक्षेपेण, अन्तर्राष्ट्रीय-द्रुत-वितरणं यदा अस्माकं सुविधां जनयति, तदा आव्हानानां समस्यानां च श्रृङ्खलां अपि आनयति | अस्माभिः तत् गम्भीरतापूर्वकं ग्रहीतुं, नियमानाम्, पर्यवेक्षणस्य च सुदृढीकरणस्य, अन्तर्राष्ट्रीय-एक्स्प्रेस्-उद्योगस्य स्थायि-विकासस्य संयुक्तरूपेण प्रवर्धनस्य, नागरिकानां जीवनस्य, स्वास्थ्यस्य, वैध-अधिकारस्य, हितस्य च रक्षणस्य आवश्यकता वर्तते |.