सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य बांसकुर्सी “चोरी” विवादः अन्तर्राष्ट्रीयतत्त्वानां च टकरावः

चीनीयवेणुकुर्सीनां "चोरी" विवादः अन्तर्राष्ट्रीयतत्त्वैः सह संघर्षं करोति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकचीनीसंस्कृतौ वेणुकुर्सीशिल्पकलायां गहनं ऐतिहासिकं मानवतावादीं च मूल्यं वर्तते । अस्य अद्वितीयाः बुनाई-प्रविधिः, मॉडलिंग्-निर्माणं च चीनीय-राष्ट्रस्य बुद्धिं सौन्दर्यं च प्रतिबिम्बयति । परन्तु जोसेफ् इत्यादीनां विदेशीयानां कलाकारानां "श्रद्धांजलि"-व्यवहारेन नेटिजन-जनानाम् मध्ये संशयः उत्पन्नः, यत् सांस्कृतिक-आदान-प्रदान-सन्दर्भयोः धुन्धल-सीमानां प्रतिबिम्बं भवति

अन्यदृष्ट्या अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य अपि महत्त्वपूर्णा भूमिका अस्ति । वैश्वीकरणस्य युगे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन मालस्य सूचनानां च प्रसारणं त्वरितम् अभवत् । अनेकाः विदेशीयाः डिजाइनरः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणद्वारा पारम्परिक-चीनी-हस्तशिल्पस्य नमूनानि सूचनां च प्राप्य तेभ्यः प्रेरिताः अभवन् । परन्तु एतेन सम्भाव्यजोखिमाः अपि आनयन्ति, यथा डिजाइन-अवधारणानां अनुचित-ऋणग्रहणं यत् विवादं जनयितुं शक्नोति ।

तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन चीनीयवेणुकुर्सीनां प्रसारः अपि सुलभः भवति । मूलतः घरेलुविपण्ये एव सीमिताः वेणुकुर्सीः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य साहाय्येन वैश्विकं गन्तुं शक्नुवन्ति, येन अधिकाः जनाः तस्य अद्वितीयं आकर्षणं अवगन्तुं, प्रशंसितुं च शक्नुवन्ति परन्तु प्रसारप्रक्रियायाः कालखण्डे बौद्धिकसम्पत्त्याधिकारस्य रक्षणं प्रमुखः विषयः भवति । प्रभावी रक्षणपरिहारं विना वेणुकुर्सीनां अद्वितीयं डिजाइनं सहजतया अनुकरणं कृत्वा प्रतिलिपिं कर्तुं शक्यते ।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासः अन्तर्राष्ट्रीय-व्यापार-प्रतिमानं अपि प्रभावितं करोति । विभिन्नाः देशाः प्रदेशाः च बौद्धिकसम्पत्त्याधिकारस्य भिन्नं महत्त्वं ददति, रक्षणं च कुर्वन्ति । केषुचित् देशेषु बौद्धिकसम्पत्तिरक्षणविषये तुल्यकालिकरूपेण पूर्णाः नियमाः नियमाः च सन्ति, अन्येषु देशेषु लूपहोल्स् भवितुम् अर्हन्ति । एतेन बौद्धिकसम्पत्त्याधिकारसम्बद्धाः मालाः अन्तर्राष्ट्रीय-द्रुत-परिवहनस्य समये भिन्न-भिन्न-उपचारस्य सामना कर्तुं शक्नुवन्ति इति संभावना भवति ।

चीनस्य वेणुकुर्सी-उद्योगस्य अन्तर्राष्ट्रीय-मञ्चे पदस्थापनार्थं न केवलं अभिनव-निर्माणे एव ध्यानं दातव्यं, अपितु बौद्धिक-सम्पत्त्याः संरक्षणस्य विषये जागरूकतां सुदृढं कर्तव्यम् |. वयं कानूनीमाध्यमेन स्वअधिकारस्य हितस्य च रक्षणं कुर्मः, तत्सहकालं विदेशेषु विपणानाम् सक्रियरूपेण विस्तारं कर्तुं, पारम्परिकं चीनीयवेणुकुर्सीशिल्पं च अग्रे सारयितुं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य लाभं गृह्णामः |.

संक्षेपेण चीनीयवेणुकुर्सीनां "चोरी"-प्रसङ्गेन बहवः विचाराः प्रेरिताः, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं च अवसरः, आव्हानं च अस्ति साधारणविकासं प्राप्तुं सांस्कृतिकविनिमयेषु, बौद्धिकसम्पत्तिरक्षणे, अन्तर्राष्ट्रीयव्यापारे च सन्तुलनं अन्वेष्टव्यम् |