समाचारं
समाचारं
Home> उद्योगसमाचारः> वर्तमान आर्थिकपरिदृश्ये नवीनरसदप्रवृत्तयः : अन्तर्राष्ट्रीयदक्षप्रसवस्य सम्भाव्यावकाशाः चुनौतयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जुलैमासे राष्ट्रिय-अर्थव्यवस्थायाः "रिपोर्ट्-कार्ड्" इत्यनेन ज्ञातं यत् अर्थव्यवस्था सामान्यतया स्थिरा अस्ति, प्रगतिः च कुर्वती अस्ति । एषा पृष्ठभूमिः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विकासाय एकं निश्चितं आधारं प्रददाति । विनिर्माणक्षेत्रे नूतनानां चालकशक्तीनां त्वरितवृद्धेः अर्थः अस्ति यत् अधिकानि उच्चप्रौद्योगिकीयुक्तानि, उच्चमूल्यवर्धितानि उत्पादानि कुशलानाम् अन्तर्राष्ट्रीयरसदस्य वितरणस्य च आवश्यकता वर्तते।
ई-वाणिज्य-उद्योगस्य प्रबल-विकासेन सीमापार-ई-वाणिज्य-व्यवहारस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति । विदेशीयवस्तूनाम् उपभोक्तृणां माङ्गल्यं वर्धमानं वर्तते, येन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः सेवानां निरन्तरं अनुकूलनं कर्तुं, वितरणस्य गतिं गुणवत्तां च सुधारयितुम् प्रेरिताः सन्ति तस्मिन् एव काले अन्तर्राष्ट्रीय-द्रुत-वितरणं अपि सक्रियरूपेण स्वस्य व्यापार-व्याप्ति-विस्तारं कुर्वन् अस्ति, न केवलं पारम्परिक-वस्तूनाम् परिवहनं यावत् सीमितम्, अपितु दस्तावेजानां, ताजानां खाद्यानां, अन्येषां विशेषवस्तूनाम् अपि वितरणम् अपि अन्तर्भवति
परन्तु अन्तर्राष्ट्रीय-द्रुत-वितरणस्य विकासः सुचारु-नौकायानं न भवति । व्यापारसंरक्षणवादस्य उदयः, देशेषु नीतीनां नियमानाञ्च भेदः, जटिलः नित्यं परिवर्तमानः च अन्तर्राष्ट्रीयः स्थितिः च सर्वेऽपि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य अनेकाः आव्हानाः आनयत् उदाहरणार्थं, केषुचित् देशेषु व्यापारबाधाः स्थापिताः, येन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य व्ययः समयः च वर्धते
प्रौद्योगिकी-नवीनीकरणेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य नूतनाः अवसराः प्राप्ताः । बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः अधिकसटीकरूपेण विपण्यमाङ्गस्य पूर्वानुमानं कर्तुं, मार्गनियोजनस्य अनुकूलनं कर्तुं, परिचालनदक्षतायां सुधारं कर्तुं च समर्थाः भवन्ति तस्मिन् एव काले ड्रोन्, मानवरहितवाहन इत्यादीनां उदयमानानाम् वितरणपद्धतीनां उद्भवेन अन्तर्राष्ट्रीयद्रुतवितरणस्य भविष्यस्य विकासाय अपि अधिकाः सम्भावनाः प्रदत्ताः सन्ति
परन्तु प्रौद्योगिक्याः विकासेन नूतनाः समस्याः अपि आनयन्ति। यथा, आँकडासुरक्षा गोपनीयतासंरक्षणं च केन्द्रबिन्दुः अभवत्, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां ग्राहकसूचनायाः सुरक्षां सुनिश्चित्य प्रौद्योगिकीनिवेशं वर्धयितुं आवश्यकता वर्तते तदतिरिक्तं नूतनानां प्रौद्योगिकीनां प्रयोगेन केषाञ्चन पारम्परिकपदानां न्यूनीकरणं भवितुम् अर्हति यत् कर्मचारिणां उचितं नियुक्तिः पुनः नियुक्तिः च कथं भवति इति अपि एकः विषयः अस्ति यस्य विषये विचारः करणीयः।
अद्यत्वे पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः अपि हरित-विकासस्य दबावस्य सामनां कुर्वन् अस्ति । एक्स्प्रेस् पैकेजिंग् इत्यस्य व्यापकप्रयोगेन संसाधनानाम् अपव्ययः, पर्यावरणप्रदूषणं च जातम् । अतः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभ्यः हरित-पैकेजिंग-सामग्रीणां अनुप्रयोगस्य अन्वेषणं, पैकेजिंग-निर्माणस्य अनुकूलनं, अपशिष्ट-उत्पादनं च न्यूनीकर्तुं च आवश्यकता वर्तते । तत्सह वयं परिवहने ऊर्जासंरक्षणं उत्सर्जननिवृत्तिं च प्रवर्धयिष्यामः, स्थायिविकासं च प्राप्नुमः |
सारांशेन वक्तुं शक्यते यत् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं वर्तमान-आर्थिक-परिदृश्ये आव्हानानां, अनेक-अवकाशानां च सामना करोति । केवलं विपण्यपरिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा विकासप्रतिमानानाम् नवीनतां कृत्वा एव वयं तीव्रप्रतिस्पर्धायां विशिष्टाः भूत्वा स्थायिविकासं प्राप्तुं शक्नुमः।