सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकी-डॉलरस्य अवमूल्यनस्य पृष्ठतः : वित्तीयक्रीडा चीनस्य स्थितिः च परिवर्तनम्

अमेरिकी-डॉलरस्य अवमूल्यनस्य पृष्ठतः : वित्तीयक्रीडाः चीनस्य स्थितिः च परिवर्तनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थूल-आर्थिकदृष्ट्या अमेरिकी-डॉलरस्य अवमूल्यनं वैश्विकव्यापार-प्रकारं प्रभावितं करोति । अन्तर्राष्ट्रीयव्यापारे मुद्रामूल्ये उतार-चढावः वस्तुमूल्यानि व्यापारप्रवाहं च प्रत्यक्षतया प्रभावितं करोति । विश्वस्य महत्त्वपूर्णव्यापारदेशत्वेन चीनदेशस्य अमेरिकीडॉलरस्य अवमूल्यनेन चीनस्य आयातनिर्यातव्यापारे बहुपक्षीयः प्रभावः अभवत् । एकतः अमेरिकी-डॉलरस्य अवमूल्यनेन चीनस्य निर्यातितवस्तूनाम् मूल्ये सापेक्षिकवृद्धिः भवितुम् अर्हति, अन्तर्राष्ट्रीयविपण्ये तस्य मूल्यप्रतिस्पर्धा दुर्बलतां जनयति, अपरतः आयातितवस्तूनाम् मूल्ये सापेक्षिकक्षयः भवितुम् अर्हति सम्बन्धित घरेलु उद्योगेषु निश्चितः प्रभावः।

तस्मिन् एव काले वित्तीयक्षेत्रे अमेरिकी-डॉलरस्य अवमूल्यनेन पूंजीप्रवाहे अपि परिवर्तनं जातम् । अधिकस्थिरं उच्चप्रतिफलं च निवेशस्य अवसरान् अन्वेष्टुं अन्तर्राष्ट्रीयपुञ्जी स्वस्य निवेशरणनीतिषु समायोजनं कर्तुं शक्नोति । एकः उदयमानः वित्तीयविपण्यः इति नाम्ना चीनदेशः अन्तर्राष्ट्रीयपुञ्जस्य बृहत् परिमाणस्य ध्यानं आकर्षितवान् अस्ति । परन्तु अमेरिकी-डॉलरस्य अवमूल्यनेन अन्तर्राष्ट्रीयपूञ्जीप्रवाहस्य अनिश्चितता वर्धते, चीनस्य वित्तीयबाजारस्य स्थिरतायै च आव्हानानि उत्पद्यन्ते

अस्मिन् सन्दर्भे चीनदेशेन सक्रियप्रतिक्रियापरिपाटानां श्रृङ्खला स्वीकृता अस्ति । चीनसर्वकारेण मौद्रिकनीतेः नियन्त्रणं सुदृढं कृतम्, आरएमबी-विनिमयदरस्य सापेक्षिकं स्थिरतां निर्वाहितम्, आन्तरिकविदेशव्यापारस्य सन्तुलितविकासः च प्रवर्धितः तत्सह वित्तीयजोखिमनिवारणाय वित्तीयविपण्यस्य स्वस्थसञ्चालनं सुनिश्चित्य वित्तीयविपण्यस्य पर्यवेक्षणं तीव्रं कृतम् अस्ति ।

अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगं पश्चाद् अवलोकयामः | वैश्विक-ई-वाणिज्यस्य तीव्रविकासेन सह अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापार-मात्रायां विस्फोटक-वृद्धिः अभवत् । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य कुशल-सञ्चालनं वैश्विक-रसद-जालस्य, आपूर्ति-शृङ्खलायाः च सुचारु-प्रवाहस्य उपरि निर्भरं भवति । अमेरिकी-डॉलरस्य अवमूल्यनेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य व्ययः मूल्यानि च किञ्चित्पर्यन्तं प्रभावितानि सन्ति । यथा, अमेरिकी-डॉलरस्य अवमूल्यनस्य कारणेन परिवहनव्ययः, ईंधनव्ययः इत्यादयः वर्धन्ते, यस्य परिणामेण अन्तर्राष्ट्रीय-द्रुत-वितरण-सेवानां मूल्ये समायोजनं भवति

तदतिरिक्तं अमेरिकी-डॉलरस्य अवमूल्यनं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां निवेशनिर्णयान् अपि प्रभावितं कर्तुं शक्नोति । वर्धमानव्ययस्य तथा विपण्यप्रतिस्पर्धायाः दबावस्य सामना कर्तुं एक्सप्रेस्वितरणकम्पनयः स्वस्य वैश्विकविन्यासस्य समायोजनं कर्तुं, संसाधनविनियोगस्य अनुकूलनं कर्तुं, प्रौद्योगिकीनवाचारं सुदृढं कर्तुं, परिचालनदक्षतां विपण्यप्रतिस्पर्धायाः च उन्नयनार्थं सेवागुणवत्तायां सुधारं कर्तुं शक्नुवन्ति।

अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकास-प्रक्रियायां चीन-देशः क्रमेण स्वस्य दृढं बलं दर्शितवान् अस्ति । चीनस्य एक्स्प्रेस् डिलिवरी कम्पनीभिः क्रमेण वैश्विकएक्स्प्रेस् डिलिवरी उद्योगे सेवानां निरन्तरं अनुकूलनं कृत्वा, दक्षतायां सुधारं कृत्वा, अन्तर्राष्ट्रीयबाजारस्य विस्तारं कृत्वा स्थानं प्राप्तम् अस्ति तस्मिन् एव काले चीनसर्वकारेण द्रुतवितरण-उद्योगस्य अन्तर्राष्ट्रीयविकासस्य प्रवर्धनार्थं समर्थननीतीनां श्रृङ्खला अपि प्रवर्तिता अस्ति ।

संक्षेपेण वक्तुं शक्यते यत् अमेरिकी-डॉलरस्य अवमूल्यनस्य न केवलं वैश्विक-आर्थिक-वित्तीय-परिदृश्ये गहनः प्रभावः भवति, अपितु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासेन सह अपि निकटतया सम्बद्धः अस्ति जटिले नित्यं परिवर्तमानस्य च अन्तर्राष्ट्रीयवातावरणे चीनदेशस्य आर्थिकवित्तीयशक्तिं निरन्तरं सुदृढां कर्तुं, विविधचुनौत्यस्य सक्रियरूपेण प्रतिक्रियां दातुं, स्थायिविकासं प्राप्तुं च आवश्यकता वर्तते।