सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> आर्थिकस्थित्यान्तर्गतं परिवहनं उपभोगं च विषये विचाराः जुलाईमासे

जुलैमासे आर्थिकस्थितौ परिवहनस्य उपभोगस्य च विषये विचाराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानां ज्ञातं यत् विनिर्माणम् अन्यक्षेत्राणि च सन्तोषजनकात् न्यूनं प्रदर्शनं कृतवन्तः । अपर्याप्तं घरेलुमागधा विभिन्नानां उद्योगानां विकासं प्रभावितं करोति, अस्थिरबाह्यमागधा अपि अर्थव्यवस्थायां अनिश्चिततां जनयति । अस्याः पृष्ठभूमितः परिवहन-उद्योगस्य भूमिकां उपेक्षितुं न शक्यते ।

आर्थिकसञ्चालने महत्त्वपूर्णकडित्वेन परिवहन-उद्योगस्य कार्यक्षमतायाः परिमाणस्य च अर्थव्यवस्थायां गहनः प्रभावः भवति । रेलयानयानं उदाहरणरूपेण गृहीत्वा कुशलं रेलजालं संसाधनानाम् द्रुतविनियोगं प्रवर्धयितुं शक्नोति, अतः सम्बन्धित-उद्योगानाम् विकासं उत्तेजितुं शक्नोति परन्तु केषुचित् सन्दर्भेषु भौगोलिकस्थित्या, आधारभूतसंरचनायाः निर्माणम् इत्यादिभिः कारकैः रेलयानव्यवस्था सीमितं भवितुम् अर्हति ।

तस्य विपरीतम् विमानयानस्य अद्वितीयाः लाभाः सन्ति । शीघ्रं दीर्घदूरं व्याप्य मालस्य कुशलपरिवहनं साक्षात्कर्तुं शक्नोति । अद्यतनवैश्वीकरणीयजगति उच्चमूल्यक, समयसंवेदनशीलवस्तूनाम् कृते विमानयानव्यवस्था महत्त्वपूर्णा अस्ति ।

यदा उपभोगः न्यूनः भवति तदा कम्पनीयाः उत्पादनं विक्रयं च प्रभावितं भविष्यति । आयातितकच्चामालस्य निर्यातितउत्पादानाम् उपरि अवलम्बमानानां केषाञ्चन व्यवसायानां कृते परिवहनव्ययः कार्यक्षमता च प्रमुखकारकाः भवन्ति । विमानयानं अल्पकाले एव मालस्य गन्तव्यस्थानेषु वितरितुं शक्नोति, सूचीपश्चात्तान् न्यूनीकर्तुं शक्नोति, निगमसञ्चालनजोखिमान् न्यूनीकर्तुं च शक्नोति ।

परन्तु विमानयानं सिद्धं नास्ति। परिवहनव्ययः अधिकः भवति चेत् केषाञ्चन सामान्यवस्तूनाम् परिवहनार्थं अनुपयुक्तं भवति । तदतिरिक्तं विमानयानस्य क्षमता तुल्यकालिकरूपेण सीमितं भवति, बृहत्प्रमाणेन मालवाहनस्य व्यवहारे आव्हानानां सामना कर्तुं शक्यते ।

स्थूल-आर्थिकदृष्ट्या परिवहन-उद्योगस्य स्वस्थविकासस्य उपभोगस्य प्रवर्धनार्थं अर्थव्यवस्थायाः स्थिरीकरणाय च महत् महत्त्वम् अस्ति सर्वकारः परिवहनसंरचनायाः अनुकूलनं कर्तुं, परिवहनदक्षतां सुधारयितुम्, प्रासंगिकनीतीनां प्रचारं कृत्वा परिवहनव्ययस्य न्यूनीकरणं च कर्तुं शक्नोति । यथा, आधारभूतसंरचनानिर्माणे निवेशं वर्धयन्तु, विमानयानजालस्य सुधारं कुर्वन्तु, रेलयानयानस्य बुद्धिस्तरं च वर्धयन्तु ।

उद्यमाः अपि स्वकीयानां आवश्यकतानां, विपण्यस्थितेः च आधारेण परिवहनपद्धतीनां तर्कसंगतरूपेण चयनं कुर्वन्तु । मन्द-उपभोगस्य कालखण्डे आपूर्ति-शृङ्खला-प्रबन्धनस्य अनुकूलनेन परिवहन-सम्बद्धानां व्ययः न्यूनीकर्तुं शक्यते, उत्पादानाम् प्रतिस्पर्धायां च सुधारः कर्तुं शक्यते

संक्षेपेण, आर्थिकस्थितौ यत्र जुलैमासे घरेलुमाङ्गं निरन्तरं दुर्बलं भवति, तत्र परिवहन-उद्योगस्य उपभोगस्य च निकटसम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः, आर्थिक-पुनरुत्थानस्य विकासस्य च प्रवर्तनार्थं प्रभावी-उपायान् कर्तुं च आवश्यकम् |.