समाचारं
समाचारं
Home> उद्योगसमाचारः> वायुपरिवहनं मालवाहनञ्च : अर्थशास्त्रे रसदशास्त्रे च नूतनं अध्यायं उद्घाटयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानयानेन मालवाहनस्य अनेके लाभाः सन्ति । प्रथमं तु द्रुतं भवति, अल्पकाले एव गन्तव्यस्थानं प्रति मालं प्रदातुं शक्नोति, येन मालस्य कारोबारदक्षतायां महती उन्नतिः भवति । अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां वस्तूनाम्, यथा ताजाः फलानि, औषधानि, उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि च, तेषां कृते एतस्य महत् महत्त्वम् अस्ति ।
द्वितीयं, विमानयानमालस्य सेवागुणवत्ता तुल्यकालिकरूपेण अधिका अस्ति । यतः अस्य परिवहनवातावरणं तुल्यकालिकरूपेण स्थिरं भवति, तस्मात् मालस्य रक्षणं अधिकं भवति, येन परिवहनकाले मालस्य क्षतिः, हानिः च न्यूनीकर्तुं शक्यते
अपि च विमानयानमालस्य विस्तृतपरिधिः व्याप्तः अस्ति । अन्तर्राष्ट्रीयव्यापारस्य आर्थिकसहकार्यस्य च दृढसमर्थनं प्रदातुं विश्वस्य प्रमुखनगराणि आर्थिककेन्द्राणि च संयोजयितुं समर्थम् अस्ति ।
परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । अधिकव्ययः प्रमुखविषयेषु अन्यतमः अस्ति । विमानन-इन्धनस्य मूल्येषु उतार-चढावः, विमानस्य अनुरक्षणव्ययः, विमानस्थानकसञ्चालनव्ययः च सर्वे विमानयानमालस्य मूल्यं तुल्यकालिकरूपेण अधिकं कृतवन्तः, येन किञ्चित्पर्यन्तं तस्य विपण्यप्रमाणस्य अधिकविस्तारः सीमितः भवति
तदतिरिक्तं विमानयानक्षमता तुल्यकालिकरूपेण सीमितम् अस्ति । परिवहनस्य शिखरकाले अपर्याप्तपरिवहनक्षमता भवितुम् अर्हति, यस्य परिणामेण पश्चात्तापः विलम्बः च भवितुम् अर्हति ।
एतासां आव्हानानां निवारणाय विमानयान-उद्योगेन उपायानां श्रृङ्खला कृता अस्ति । उदाहरणार्थं, अस्माभिः मार्गजालस्य निरन्तरं अनुकूलनं करणीयम्, विमानस्य उपयोगस्य दरं च सुधारयितुम्, ईंधनस्य उपभोगं, परिचालनव्ययस्य च न्यूनीकरणाय, बहुविध-रसद-व्यवस्थायाः निर्माणार्थं अन्यैः परिवहन-विधिभिः सह संयोजनं सहकार्यं च सुदृढं कर्तव्यम्
वैश्विकदृष्ट्या विभिन्नेषु प्रदेशेषु विमानयानस्य, मालवाहनस्य च विकासस्तरस्य भेदाः सन्ति । विकसितदेशेषु यूरोप-अमेरिका-इत्यादिषु क्षेत्रेषु च विमानयानस्य मालवाहनस्य च विपण्यं तुल्यकालिकरूपेण परिपक्वं भवति, यत्र सम्पूर्णा आधारभूतसंरचना, समृद्धः परिचालनप्रबन्धन-अनुभवः च अस्ति केषुचित् विकासशीलदेशेषु प्रदेशेषु च विमानपरिवहनमालवाहनं अद्यापि प्रारम्भिकपदे एव अस्ति, अतः अग्रे निवेशस्य नीतिसमर्थनस्य च आवश्यकता वर्तते ।
चीनदेशे द्रुतगत्या आर्थिकविकासेन, बहिः जगति वर्धमानेन मुक्ततायाः च कारणेन विमानपरिवहनमालविपणनस्य माङ्गल्यं निरन्तरं वर्धते विमानयान-उद्योगस्य विकासं प्रोत्साहयितुं समर्थनं च कर्तुं, विमानस्थानकनिर्माणं मार्ग-उद्घाटनं च सुदृढं कर्तुं, विमानन-रसद-उद्यानानां निर्माणं प्रवर्धयितुं, विमानयानस्य मालवाहनस्य च तीव्रविकासं प्रवर्धयितुं च सर्वकारेण नीतीनां श्रृङ्खला जारीकृता अस्ति
तस्मिन् एव काले चीनस्य ई-वाणिज्य-उद्योगः प्रफुल्लितः अस्ति, येन विमानयानस्य, मालवाहनस्य च नूतनाः अवसराः अपि आगताः । अधिकाधिकाः उपभोक्तारः ऑनलाइन-रूपेण मालक्रयणं कुर्वन्ति, तेषां द्रुत-वितरणस्य माङ्गल्यं वर्धते, येन ई-वाणिज्य-रसद-क्षेत्रे विमान-परिवहन-मालवाहनस्य अनुप्रयोगः, विकासः च प्रवर्धितः अस्ति
भविष्ये विमानयानमालस्य वृद्धिः निरन्तरं भविष्यति इति अपेक्षा अस्ति । प्रौद्योगिक्याः निरन्तर उन्नतिः नवीनता च, यथा ड्रोन-वितरणं तथा शीतशृङ्खला-रसद-प्रौद्योगिक्याः विकासः, विमानयानं मालवाहनं च अधिकं विकासस्थानं सम्भावनाश्च आनयिष्यति |.
संक्षेपेण, आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन वायुपरिवहनमालवाहनस्य आर्थिकविकासस्य प्रवर्धने अन्तर्राष्ट्रीयव्यापारसहकार्यस्य सुदृढीकरणे च अपूरणीयभूमिकां निर्वहति वयं तस्य निरन्तरं आव्हानानि अतिक्रम्य भविष्ये अधिकं स्थायित्वं कुशलं च विकासं प्राप्तुं प्रतीक्षामहे।