सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "वायु मालवाहक तथा फाङ्गशान पर्यावरण संरक्षण स्वयंसेवी दल: असम्बद्ध प्रतीत हुआ परन्तु सम्बद्ध"

"एयर कार्गो तथा फाङ्गशान पर्यावरण संरक्षण स्वयंसेवी दलः असम्बद्धः प्रतीतः किन्तु सम्बद्धः"


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक अर्थव्यवस्थायां विमानपरिवहनमालस्य महती भूमिका अस्ति । एतेन विश्वे मालस्य शीघ्रं कुशलतया च परिभ्रमणं भवति, जनानां विविधसामग्रीणां आवश्यकताः पूर्यन्ते । ताजाः फलानि आरभ्य उच्चप्रौद्योगिकीयुक्तानि इलेक्ट्रॉनिक-उत्पादाः यावत् वायुमालः तान् अल्पतमसमये एव स्वगन्तव्यस्थानेषु वितरितुं शक्नोति । एतेन कुशलयानमार्गेण अन्तर्राष्ट्रीयव्यापारस्य विकासः महती प्रवर्धितः, देशान्तरेषु आर्थिकसम्बन्धाः सुदृढाः च अभवन् ।

परन्तु वायुमार्गेण मालवाहनेन पर्यावरणसमस्यानां श्रृङ्खला अपि आगच्छति । विमानानि बहु इन्धनस्य उपभोगं कुर्वन्ति, ग्रीनहाउस-वायुः च उत्सर्जयन्ति, येन वायुमण्डलीय-वातावरणं गम्भीरं प्रदूषणं भवति । एतेन न केवलं वैश्विकजलवायुः प्रभावितः भवति, अपितु स्थानीयपारिस्थितिकीपर्यावरणे अपि दबावः भवति ।

तस्य तीक्ष्णविपरीतरूपेण फाङ्गशानमण्डले "फाङ्गशानगुड नेबर्स्" इति पर्यावरणस्वयंसेवीसेवादलः स्थानीयपर्यावरणगुणवत्तासुधारार्थं प्रतिबद्धः अस्ति। कचरावर्गीकरणप्रवर्धनम्, वृक्षरोपणम् इत्यादीनि विविधानि पर्यावरणसंरक्षणक्रियाकलापाः आयोजित्य तेषां निवासिनः पर्यावरणजागरूकतायाः उन्नतिः अभवत्, हरितगृहस्य निर्माणे च योगदानं कृतम्

यद्यपि वायुमालवाहनस्य पर्यावरणस्वयंसेविकसेवादलानां च क्षेत्राणि क्रियाकलापाः च सर्वथा भिन्नाः सन्ति तथापि ते द्वौ अपि पर्यावरणस्य स्थायिविकासस्य च विषये जनानां चिन्तां प्रतिबिम्बयन्ति अद्यतनसमाजस्य पर्यावरणसंरक्षणं वैश्विकविषयं जातम्, सर्वेषां प्रत्येकस्य उद्योगस्य च स्वकीयानि दायित्वं ग्रहीतुं आवश्यकता वर्तते।

पर्यावरणीयचुनौत्यस्य सम्मुखे स्थितस्य विमानपरिवहन-उद्योगस्य कृते पर्यावरणस्य उपरि तस्य नकारात्मक-प्रभावं न्यूनीकर्तुं उपायानां श्रृङ्खला करणीयम् अस्ति । यथा, वयं अधिकानि ऊर्जा-बचने कुशलं च विमान-इञ्जिनं विकसयामः, ईंधनस्य उपभोगं न्यूनीकर्तुं मार्ग-नियोजनस्य अनुकूलनं कुर्मः, स्थायि-विमान-इन्धनस्य उपयोगं च प्रवर्धयामः |. तत्सह, विमानपरिवहन-उद्योगस्य पर्यावरण-परिवेक्षणं सुदृढं कर्तुं, कम्पनीनां पर्यावरण-विषयेषु ध्यानं दातुं प्रोत्साहयितुं कठोर-उत्सर्जन-मानकानां निर्माणं च आवश्यकम् अस्ति

"फाङ्गशान् गुड नेबर्स्" इत्यादीनां पर्यावरणसंरक्षणस्वयंसेविकसेवादलानां तृणमूलस्तरस्य महत्त्वपूर्णा भूमिका भवति । शिक्षा-प्रचार-क्रियाकलापयोः माध्यमेन ते पर्यावरण-अनुकूल-जीवनशैल्याः उपभोग-अवधारणानां च निर्माणार्थं जनसमूहस्य मार्गदर्शनं कुर्वन्ति । इयं तलतः उपरि पर्यावरणसंरक्षणक्रिया अधिकान् जनानां पर्यावरणजागरूकतां प्रेरयितुं शक्नोति तथा च समग्रसमाजस्य पर्यावरणसंरक्षणे भागं ग्रहीतुं उत्तमं वातावरणं निर्मातुम् अर्हति।

अधिकस्थूलदृष्ट्या विमानपरिवहनमालस्य पर्यावरणसंरक्षणस्वयंसेवादलानां च प्रयत्नाः सर्वे मानवसमाजस्य स्थायिविकासं प्राप्तुं उद्दिश्यन्ते सततविकासस्य अर्थः न केवलं आर्थिकवृद्धिः, अपितु पर्यावरणसंरक्षणं सामाजिकनिष्पक्षता न्यायश्च अपि अन्तर्भवति । एतेषु त्रयेषु पक्षेषु सन्तुलनं कृत्वा एव वयं उत्तमं भविष्यं निर्मातुं शक्नुमः ।

संक्षेपेण यद्यपि विमानपरिवहनमालद्रव्यं फाङ्गशानमण्डलस्य पर्यावरणस्वयंसेवादलं च भिन्नक्षेत्रेषु अन्तर्भवति इति भासते तथापि ते द्वौ अपि अस्माकं पृथिव्याः, अस्माकं गृहस्य च रक्षणार्थं परिश्रमं कुर्वतः। तेषां कार्येभ्यः वयं बलं प्रज्ञां च आकर्षयित्वा स्थायिविकासस्य लक्ष्यं प्राप्तुं मिलित्वा कार्यं कर्तव्यम्।