सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> आकाशात् भूमौ यावत् : परिवहनस्य आँकडामूल्यस्य च परस्परं सम्बन्धः

आकाशात् भूमौ यावत् : परिवहनस्य प्रतिच्छेदनं दत्तांशस्य मूल्यं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिवहनं उदाहरणरूपेण गृह्यताम् यद्यपि वयं प्रायः जनानां यात्रायां ध्यानं दद्मः तथापि मालस्य परिवहनम् अपि महत्त्वपूर्णम् अस्ति । अर्थव्यवस्थायाः रक्तवाहिका इव आवश्यकाः संसाधनाः उत्पादाः च विविधस्थानेषु परिवहनं करोति । अस्मिन् क्रमे कार्यक्षमता, व्ययः, सुरक्षा च प्रमुखाः कारकाः सन्ति ।

पारम्परिकचीनीचिकित्सादत्तांशस्य मूल्यस्य विमोचनं पारम्परिकचिकित्सायाः डिजिटलनवीनीकरणम् अस्ति । पारम्परिकचीनीचिकित्साराज्यप्रशासनस्य राष्ट्रियदत्तांशब्यूरो च संयुक्तकार्याणां उद्देश्यं पारम्परिकचीनीचिकित्सादत्तांशस्य क्षमतां प्रयोक्तुं चिकित्सासेवासुधारार्थं सशक्तसमर्थनं च प्रदातुं वर्तते।

अतः तयोः कः संबन्धः ? प्रथमं, सूचनासञ्चारस्य दृष्ट्या कुशलं मालवाहनपरिवहनं सटीकं समये च सूचनासञ्चारस्य उपरि निर्भरं भवति । आधुनिकरसदव्यवस्थासु अनुसरणप्रौद्योगिकी इव वयं वास्तविकसमये मालस्य स्थानं स्थितिं च ग्रहीतुं शक्नुमः । तथैव पारम्परिकचीनीचिकित्सादत्तांशसङ्ग्रहाय, विश्लेषणाय, अनुप्रयोगाय च आँकडानां सटीकता, उपलब्धता च सुनिश्चित्य सुचारुसूचनामार्गाणां आवश्यकता अपि आवश्यकी भवति

अपि च, व्ययनियन्त्रणस्य दृष्ट्या परिवहन-उद्योगः मार्गानाम् अनुकूलनं कृत्वा भार-दरं वर्धयित्वा परिचालनव्ययस्य न्यूनीकरणस्य उपायान् निरन्तरं अन्विष्यति पारम्परिक चीनीयचिकित्सादत्तांशस्य संसाधने उचितसंसाधनविनियोगः, व्ययनिवेशः च सुनिश्चितं कर्तुं शक्नोति यत् आँकडासंग्रहणं, भण्डारणं, विश्लेषणप्रक्रिया च कुशलं किफायती च भवति।

तदतिरिक्तं परिवहनक्षेत्रे, पारम्परिकचीनीचिकित्सादत्तांशस्य च क्षेत्रे सुरक्षायाः अवहेलना कर्तुं न शक्यते । मालवाहनस्य समये सुरक्षापरिपाटनेन मालस्य अक्षुण्णं भवति, समये एव आगच्छति च इति सुनिश्चितं भवति । पारम्परिक चीनीयचिकित्सादत्तांशक्षेत्रे दत्तांशसुरक्षागोपनीयतासंरक्षणं च रोगिणां व्यक्तिगतअधिकारहितैः चिकित्साउद्योगस्य विश्वासेन च सम्बद्धम् अस्ति

सारांशेन वक्तुं शक्यते यत् यद्यपि परिवहनस्य पारम्परिकस्य चीनीयचिकित्सादत्तांशस्य च भिन्नक्षेत्रेषु अन्तर्भवति इति भासते तथापि सूचनाप्रसारणे, व्ययनियन्त्रणे, सुरक्षायां च सामान्यताः सन्ति एते सम्पर्काः अस्मान् चिन्तनार्थं नूतनानि दृष्टिकोणानि प्रदास्यन्ति तथा च विभिन्नेषु उद्योगेषु सहकारिविकासस्य सम्भावनाः आनयन्ति।