समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचारः> सुरमानिर्यातनियन्त्रणस्य वायुमालस्य च गुप्तः कडिः तस्य भविष्यस्य दिशा च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन वायुमालवाहनं कुशलं द्रुतं च भवति, येन विश्वे मालस्य द्रुतप्रवाहः सम्भवति । एंटीमोन इत्यादीनां दुर्लभधातुनां निर्यातनियन्त्रणस्य प्रभावः सम्बन्धित-उद्योगानाम् आपूर्ति-शृङ्खलायां भविष्यति इति निःसंदेहम् ।
औद्योगिकशृङ्खलायाः दृष्ट्या एंटीमोन-उत्पादन-प्रक्रियाकरण-कम्पनयः निर्यात-नियन्त्रणस्य कारणेन स्वस्य उत्पादन-विक्रय-रणनीतिषु समायोजनं कर्तुं शक्नुवन्ति । एतेन एंटीमोन-आश्रितानां केषाञ्चन उत्पादानाम् उत्पादनं मन्दं भवितुम् अर्हति, तस्मात् सम्बन्धितवस्तूनाम् परिवहनमागधा प्रभाविता भवति । विमानमालवाहककम्पनीनां कृते अस्य अर्थः अस्ति यत् जहाजयानमात्रायां सम्भाव्यपरिवर्तनं भवति ।
तस्मिन् एव काले निर्यातनियन्त्रणनीतिभिः विपण्यां एंटीमोनविकल्पानां अनुसन्धानविकासयोः उदयः अपि भवितुं शक्नोति । एषा नूतना विपण्यगतिशीलता मालवाहनपरिवहनस्य आवश्यकतानां नूतनं समूहं निर्मातुम् अर्हति। वायुमालवाहककम्पनीनां एतेषु परिवर्तनेषु निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च नूतनानां विपण्यमागधानां अनुकूलतायै मार्गानाम् क्षमताविन्यासानां च शीघ्रं समायोजनं करणीयम्।
तदतिरिक्तं अन्तर्राष्ट्रीयव्यापारस्य स्थूलदृष्ट्या एंटीमोननिर्यातनियन्त्रणानि देशान्तरव्यापारसन्तुलनं प्रभावितं कर्तुं शक्नुवन्ति । केचन देशाः ये एंटीमोन-आयातस्य उपरि अवलम्बन्ते, ते नूतनान् आपूर्ति-मार्गान् अन्वेष्टुं शक्नुवन्ति अथवा अन्यैः संसाधन-समृद्धैः देशैः सह व्यापार-सहकार्यं सुदृढं कर्तुं शक्नुवन्ति । एतेन अन्तर्राष्ट्रीयव्यापारप्रतिमानस्य पुनः समायोजनं भविष्यति, व्यापारस्य महत्त्वपूर्णसमर्थनरूपेण वायुमालवाहनमपि प्रभावितं भविष्यति ।
नीतिस्तरस्य भिन्न-भिन्न-देशानां भिन्नाः दृष्टिकोणाः, एंटीमोन-निर्यात-नियन्त्रणानां प्रति उपायाः च व्यापार-घर्षणं नीति-क्रीडां च प्रेरयितुं शक्नुवन्ति । एतेन अन्तर्राष्ट्रीयव्यापारवातावरणे अनिश्चितता वर्धयितुं शक्यते, तस्मात् वायुमालवाहककम्पनीनां परिचालननियोजनं, विपण्यप्रत्याशाः च प्रभाविताः भवितुम् अर्हन्ति
सारांशेन एंटीमोननिर्यातनियन्त्रणानां विमानपरिवहनमालवाहनस्य च सम्बन्धः जटिलः सूक्ष्मः च अस्ति । वायुमालवाहककम्पनीनां एतेषां परिवर्तनानां विषये गहनतया अवगतं भवितुं आवश्यकता वर्तते तथा च नित्यं परिवर्तमानस्य विपण्यवातावरणे प्रतिस्पर्धां कर्तुं लचीलेन प्रतिक्रियां दातुं आवश्यकता वर्तते।