सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> दूतावासस्य प्रतिवेदनात् अन्तर्राष्ट्रीयव्यापारे परिवहनस्य विविधतां दृष्ट्वा

दूतावासस्य सूचनाभ्यः अन्तर्राष्ट्रीयव्यापारे परिवहनवैविध्यं दृष्ट्वा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दूतावासेन ज्ञातानां चीनदेशस्य अनेकानाम् नागरिकानां मृत्योः वार्ता हृदयविदारकं भवति, अन्तर्राष्ट्रीयविनिमययोः अनेकजटिलपरिस्थितयः च प्रतिबिम्बयति। अन्तर्राष्ट्रीयव्यापारक्षेत्रे परिवहनपद्धतेः चयनं महत्त्वपूर्णम् अस्ति । विमानयानस्य, एकः कुशलः, द्रुतगतिः च मार्गः इति नाम्ना, अस्मिन् महत्त्वपूर्णां भूमिकां निर्वहति ।

विमानयानस्य द्रुतगतिः, दीर्घपरिवहनदूरता, उच्चसेवागुणवत्ता च इति लाभाः सन्ति । आधुनिकव्यापारस्य उच्चसमयानुकूलतायाः आवश्यकतां पूरयन् अल्पकाले एव विश्वस्य सर्वेषु भागेषु मालस्य परिवहनं कर्तुं शक्नोति । उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि, ताजानि खाद्यानि, आपत्कालीनचिकित्सासामग्री इत्यादिषु क्षेत्रेषु विमानयानस्य लाभाः विशेषतया स्पष्टाः सन्ति ।

तथापि विमानयानव्यवस्था सिद्धा नास्ति । व्ययः तुल्यकालिकरूपेण अधिकः भवति तथा च केषाञ्चन अल्पमूल्यानां, उच्चमात्रायाः मालस्य कृते सर्वाधिकं किफायती विकल्पः न भवितुम् अर्हति । अपि च, विमानयानस्य क्षमतायाः दृष्ट्या अपि कतिपयानि सीमानि सन्ति विशेषतः शिखरकालेषु अथवा विशेषपरिस्थितौ क्षमता कठिना भवितुम् अर्हति ।

दूतावासेन निवेदितां घटनां उदाहरणरूपेण गृहीत्वा वयं चिन्तयितुं शक्नुमः यत् यदि तस्मिन् आपत्कालीन-राहत-सामग्रीणां परिवहनं भवति तर्हि विमानयानं निःसंदेहं प्रथमः विकल्पः अस्ति |. परन्तु यदि दीर्घकालीनः, बृहत्-परिमाणस्य व्यापारः अस्ति तर्हि व्ययस्य कार्यक्षमतायाः च सन्तुलनं प्राप्तुं समुद्रयानं, रेलयानयानम् इत्यादिषु बहुविधयानविधिषु व्यापकरूपेण विचारः आवश्यकः भवेत्

अन्तर्राष्ट्रीयव्यापारे कम्पनीभिः स्वकीयानां आवश्यकतानां, विपण्यस्थितेः च आधारेण परिवहनपद्धतीनां लचीलापनं करणीयम् । यद्यपि विमानमालवाहनस्य अद्वितीयलाभाः सन्ति तथापि अन्यैः परिवहनविधिभिः सह समन्वयेन सह पूरकत्वेन विकासस्य च आवश्यकता वर्तते । एवं एव कुशलं, स्थिरं, स्थायित्वं च अन्तर्राष्ट्रीयव्यापारपरिवहनव्यवस्था निर्मातुं शक्यते ।

संक्षेपेण, दूतावासेन प्रतिवेदिता घटना अस्मान् अन्तर्राष्ट्रीयव्यापारे मानवीयपरिचर्यायां परिवहनसुरक्षायां च अधिकं ध्यानं दातुं प्रेरयति, अन्तर्राष्ट्रीयव्यापारस्य स्वस्थविकासं प्रवर्तयितुं विविधपरिवहनपद्धतीनां तर्कसंगतरूपेण उपयोगं कर्तुं अपि स्मरणं करोति।