सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एकस्य ब्रिटिश-युवकस्य चश्मेन चीनीय-दृश्यानां विश्वस्य च अद्भुतः मिश्रणः"

"एकस्य ब्रिटिश-युवकस्य चक्षुषः चीनीय-दृश्यानां विश्वस्य च अद्भुतः मिश्रणः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य वैश्वीकरणस्य जगति सूचनानां संस्कृतिस्य च प्रसारः अत्यन्तं तीव्रः अभवत् । ब्रिटिश-बालकस्य छायाचित्रम् एतावत् व्यापकतया प्रसारयितुं शक्यते, यत् आधुनिक-सुलभ-सञ्चार-माध्यमेभ्यः अविभाज्यम् अस्ति । अस्मिन् विमानयानस्य महती भूमिका अस्ति ।

विमानयानेन विश्वस्य जनानां संवादः, यात्रा च सुलभा भवति । एतेन प्रदेशानां मध्ये दूरं लघु भवति तथा च विभिन्नदेशानां संस्कृतिनां च जनानां अधिकं निकटतया सम्बन्धः भवति ।

यथा ब्रिटिश-युवकः चीनदेशम् आगत्य स्वस्य लेन्सेन सुन्दराणि क्षणाः सहजतया गृहीतुं शक्नोति, मुख्यतया कुशलविमानयानस्य कारणात् । पर्यटकाः शीघ्रमेव स्वगन्तव्यस्थानं प्राप्तुं शक्नुवन्ति, छायाचित्रकाराः च समये एव शूटिंग्-स्थलं प्रति त्वरितरूपेण गन्तुं शक्नुवन्ति, येन सांस्कृतिक-कला-आदान-प्रदानस्य महती सुविधा भवति

तत्सह विमानयानयानेन व्यापारस्य विकासः अपि प्रवर्धितः भवति । विविधानि छायाचित्रसाधनाः, सांस्कृतिकाः उत्पादाः इत्यादयः विमानमालमार्गेण विश्वे प्रसारिताः भवन्ति ।

एतेन न केवलं जनानां भौतिकजीवनं समृद्धं भवति, अपितु संस्कृतिप्रसारस्य परिस्थितयः अपि सृज्यन्ते । सांस्कृतिकवाहकत्वेन विमानयानद्वारा छायाचित्रणं विश्वस्य सर्वेषु भागेषु शीघ्रं प्रसारयितुं शक्नोति ।

ब्रिटिश-बालकस्य कृतीभिः विश्वस्य ध्यानं यस्मात् कारणात् आकृष्टम्, तदपि वैश्वीकरण-व्यापार-विनिमय-वातावरणात् अविभाज्यम् अस्ति । अस्मिन् क्रमे विमानयानमालस्य सेतुरूपेण महत्त्वपूर्णा भूमिका भवति ।

संक्षेपेण यद्यपि विमानयानस्य मालवाहनस्य च प्रत्यक्षतया छायाचित्रकलायां सम्बन्धः न दृश्यते तथापि पर्दापृष्ठे संस्कृतिस्य कलानां च प्रसारं आदानप्रदानं च मौनेन प्रवर्धयति, येन विश्वं अधिकं सम्बद्धं रङ्गिणं च भवति