सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> सीमापार ई-वाणिज्यविनिमयसम्मेलनं आधुनिकरसदस्य समन्वितविकासः च

सीमापारं ई-वाणिज्यविनिमयसम्मेलनं आधुनिकरसदस्य समन्वितः विकासः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार-ई-वाणिज्यस्य तीव्रविकासेन रसदस्य अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । सीमापारस्य ई-वाणिज्यस्य सफलतायाः कृते कुशलाः, द्रुताः, सटीकाः च रसदसेवाः प्रमुखेषु कारकेषु अन्यतमाः अभवन् ।तेषु विमानयानस्य गतिलाभस्य कारणेन सीमापार-रसद-व्यवस्थायां महत्त्वपूर्णं स्थानं वर्तते ।

विमानयानेन मालस्य परिवहनसमयः बहु लघुः भवति, मालस्य ताजगी, समयसापेक्षता च सुनिश्चिता भवति । केषाञ्चन उच्चमूल्यानां, नाशवन्तानाम् अथवा कालसंवेदनशीलानाम् वस्तूनाम्, यथा ताजानां खाद्यानां, इलेक्ट्रॉनिक-उत्पादानाम् इत्यादीनां कृते विमानयानं प्रथमः विकल्पः अभवत्अस्य उच्चदक्षता सीमापार-ई-वाणिज्य-कम्पनीभ्यः उपभोक्तृ-आवश्यकतानां शीघ्रं पूर्तये, ग्राहक-सन्तुष्टिं सुधारयितुम्, तस्मात् च विपण्य-प्रतिस्पर्धां वर्धयितुं च समर्थयति

तस्मिन् एव काले सीमापार-ई-वाणिज्यस्य समृद्ध्या विमानयान-उद्योगस्य निरन्तर-नवीनीकरण-विकासः अपि प्रवर्धितः अस्ति । सीमापारं ई-वाणिज्यस्य आवश्यकतानुसारं अनुकूलतायै विमानसेवाः स्वमार्गजालस्य अनुकूलनं निरन्तरं कुर्वन्ति तथा च मालवाहकविमानयानानां आवृत्तिं क्षमतां च वर्धयन्तिकेचन विमानसेवाः सीमापारं ई-वाणिज्यस्य कृते विशेषतया अनुकूलितसेवाः अपि प्रारब्धाः, एकस्थानस्य रसदसमाधानं प्रदास्यन्ति ।

परन्तु विमानयानस्य व्ययस्य दृष्ट्या तुल्यकालिकरूपेण अधिकं भवति । एतेन केषुचित् मूल्यसंवेदनशीलवस्तूनि अथवा लघुसीमापार-ई-वाणिज्य-कम्पनीषु निश्चितः दबावः भवितुम् अर्हति ।अतः परिवहनदक्षतां सुनिश्चित्य कथं व्ययस्य न्यूनीकरणं करणीयम् इति विमानपरिवहन-उद्योगस्य सीमापार-ई-वाणिज्य-उद्योगस्य च समक्षं आव्हानं जातम् |.

व्ययसमस्यायाः समाधानार्थं रसदकम्पनयः सीमापार ई-वाणिज्यकम्पनयः च विविधसहकार्यप्रतिमानानाम् अन्वेषणं आरब्धवन्तः । यथा, मालसंसाधनानाम् एकीकरणेन परिमाणस्य अर्थव्यवस्थाः प्राप्तुं शक्यन्ते, येन एककपरिवहनव्ययस्य न्यूनीकरणं भवति ।तदतिरिक्तं रसदमार्गाणां गोदामप्रबन्धनस्य च अनुकूलनार्थं बृहत्दत्तांशस्य कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगेन परिवहनदक्षतायां सुधारः, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्यते

सीमापार-ई-वाणिज्य-विनिमय-समागमे सर्वे पक्षाः अपि सक्रियरूपेण चर्चां कुर्वन्ति यत् विमानयानस्य अन्ययानस्य च मध्ये सहकार्यं कथं सुदृढं कर्तव्यम् इति।रेलमार्गपरिवहनस्य, समुद्रपरिवहनस्य, अन्येषां परिवहनविधानानां च व्ययस्य क्षमतायाश्च स्वकीयाः लाभाः सन्ति ।

यथा, केषाञ्चन मालानाम् कृते येषां परिमाणं बृहत् भवति, गुरुः च भवति परन्तु उच्चसमयानुकूलतायाः आवश्यकता नास्ति, तेषां कृते समुद्रयानं वा रेलयानं वा चयनं कर्तुं शक्यते यदा तु शीघ्रं आगन्तुं आवश्यकं मालस्य कृते विमानयानेन तेषां गारण्टी कर्तुं शक्यते;इदं बहुविधपरिवहनप्रतिरूपं विविधपरिवहनविधिनां लाभं पूर्णं क्रीडां दातुं शक्नोति तथा च रसदस्य समग्रदक्षतां प्रभावशीलतां च सुधारयितुं शक्नोति।

तदतिरिक्तं विमानयानस्य, सीमापारस्य ई-वाणिज्यस्य च समन्वितं विकासं प्रवर्धयितुं नीतिवातावरणं अपि महत्त्वपूर्णां भूमिकां निर्वहति । सीमापार-ई-वाणिज्यस्य विमानपरिवहन-उद्योगस्य च उत्तमविकासस्य परिस्थितयः सृज्यन्ते, कर-कमीकरणं छूटं च, सरलीकृत-अनुमोदन-प्रक्रियाः इत्यादीनि समर्थननीतीनां श्रृङ्खलां सर्वकारेण प्रवर्तयितवती अस्तितत्सह, अन्तर्राष्ट्रीयसहकार्यं समन्वयं च सुदृढं कृत्वा सीमापार-रसद-मानकानां एकीकरणं परस्पर-मान्यतां च प्रवर्धयितुं व्यापार-बाधां भङ्गयितुं सीमापार-ई-वाणिज्यस्य, विमानयानस्य च स्वस्थविकासं प्रवर्धयितुं च सहायकं भविष्यति |.

संक्षेपेण, २०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के सीमापार-ई-वाणिज्य-विनिमय-समागमेन वायुयानस्य, सीमापार-ई-वाणिज्यस्य च समन्वितविकासाय महत्त्वपूर्णः संचारमञ्चः, सहकार्यस्य अवसरः च प्रदत्तःभविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, नीतिसमर्थनं च निरन्तरं भवति चेत्, द्वयोः समन्वितः विकासः समीपस्थः भविष्यति, वैश्विकव्यापारस्य समृद्धौ अधिकं योगदानं च दास्यति इति विश्वासः अस्ति