समाचारं
समाचारं
Home> उद्योग समाचार> हवाई परिवहन एवं मालवाहन : नवीन विकास प्रवृत्तियाँ भविष्य के अवसरों च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुमालवाहनपरिवहनस्य उच्चगतिः उच्चविश्वसनीयता च महत्त्वपूर्णाः लाभाः सन्ति । अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति, यत् आधुनिकव्यापारस्य कठोरसमयानुभवस्य आवश्यकतां बहुधा पूरयति । विशेषतः ताजानां उत्पादानाम्, उच्चमूल्यानां इलेक्ट्रॉनिकपदार्थानाम्, आपत्कालीनचिकित्सासामग्रीणां च क्षेत्रेषु वायुमालस्य भूमिका अपूरणीया अस्ति
यथा यथा वैश्विकव्यापारः वर्धते तथा तथा कम्पनीभिः आपूर्तिशृङ्खलानां लचीलतायाः प्रतिक्रियावेगस्य च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । विपण्यपरिवर्तनस्य शीघ्रं अनुकूलतां प्राप्तुं क्षमतायाः कारणात् विमानमालपरिवहनेन उद्यमानाम् उग्रस्पर्धायां लाभः प्राप्तः । यथा, इलेक्ट्रॉनिक्स-उद्योगे नूतन-उत्पादानाम् आरम्भाय प्रायः द्रुत-विपण्य-ग्रहणस्य आवश्यकता भवति
विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या विमानयानस्य मालवाहनस्य च नूतनाः विकासस्य अवसराः अपि आगताः । उन्नतरसदनिरीक्षणप्रौद्योगिक्याः कारणात् मालस्य परिवहनप्रक्रिया अधिका पारदर्शी भवति, ग्राहकाः च मालस्य स्थानं स्थितिं च वास्तविकसमये ज्ञातुं शक्नुवन्ति तस्मिन् एव काले विमाननिर्माणप्रौद्योगिक्यां निरन्तरं सुधारणेन विमानस्य ईंधनदक्षतायां मालवाहकक्षमतायां च सुधारः अभवत्, परिवहनव्ययस्य न्यूनता च अभवत्
परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चपरिवहनव्ययः केषाञ्चन अल्पमूल्यकवस्तूनाम् परिवहने तस्य प्रयोगं सीमितं करोति । तत्सह विमानस्थानकस्य जामः, विमानविलम्बः च मालस्य समये वितरणं अपि प्रभावितं कर्तुं शक्नोति । तदतिरिक्तं पर्यावरणसंरक्षणस्य दबावेन विमानपरिवहन-उद्योगः अपि अधिकस्थायिविकासप्रतिरूपं अन्वेष्टुं प्रेरितवान् ।
एतेषां आव्हानानां सामना कर्तुं विमानयानकम्पनयः क्रमेण उपायान् कृतवन्तः । केचन कम्पनयः मार्गजालस्य अनुकूलनं कृत्वा विमानस्य उपयोगं वर्धयित्वा व्ययस्य न्यूनीकरणं कुर्वन्ति । बहुविधपरिवहनं प्राप्तुं रसददक्षतायाः उन्नयनार्थं च अन्यैः परिवहनविधैः सह सहकार्यं सुदृढं कुर्वन्ति कम्पनयः अपि सन्ति
भविष्ये वैश्विक-अर्थव्यवस्थायाः निरन्तर-पुनरुत्थानेन, व्यापारस्य अग्रे विकासेन च विमान-परिवहन-मालस्य उत्तम-वृद्धि-प्रवृत्तिः भवितुं शक्नोति इति अपेक्षा अस्ति तस्मिन् एव काले प्रौद्योगिकी-नवीनीकरणं उद्योग-एकीकरणं च अधिक-कुशल-हरिद्रा-बुद्धिमान् दिशि विमानयानस्य, मालवाहनस्य च विकासं प्रवर्धयिष्यति |.
संक्षेपेण, आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन वायुपरिवहनमालवाहनस्य व्यापकविकाससंभावनाः सन्ति, परन्तु विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै निरन्तरं नवीनतायाः सुधारस्य च आवश्यकता वर्तते