समाचारं
समाचारं
Home> Industry News> ई-वाणिज्यस्य द्रुतवितरणस्य चीनस्य आर्थिकविकल्पानां च परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणस्य विकासः चीनस्य अर्थव्यवस्थायाः समग्रप्रवृत्त्या सह निकटतया सम्बद्धः अस्ति । बाह्यवैश्वीकरणविरोधितरङ्गे अन्तर्राष्ट्रीयव्यापारः प्रभावितः अस्ति, पारम्परिकनिर्यातप्रधानकम्पनयः कष्टानां सामनां कुर्वन्ति । परन्तु ई-वाणिज्य-उद्योगस्य उदयेन द्रुत-वितरण-उद्योगे नूतना जीवनशक्तिः प्राप्ता अस्ति । उपभोक्तारः अधिकाधिकं ऑनलाइन-शॉपिङ्गं कर्तुं प्रवृत्ताः सन्ति, येन ई-वाणिज्य-एक्सप्रेस्-वितरण-व्यापारस्य परिमाणं निरन्तरं वर्धमानम् अस्ति ।
अपर्याप्त आन्तरिकमागधा, न्यूनविश्वासः, अचलसम्पत्त्याः क्षयः, अपस्फीतिप्रसारः इत्यादयः समस्याः अपि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगं किञ्चित्पर्यन्तं प्रभावितं कुर्वन्ति उपभोक्तृणां व्ययस्य इच्छायाः न्यूनतायाः कारणेन ई-वाणिज्य-आदेशेषु न्यूनता भवितुम् अर्हति, येन एक्स्प्रेस्-वितरण-व्यापारस्य वृद्धिः प्रभाविता भवति । अचलसम्पत्त्याः न्यूनतायाः कारणेन वाणिज्यिक-अचल-सम्पत्त्याः किराया-मूल्ये न्यूनता भवितुम् अर्हति, येन ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां गोदाम-व्ययः प्रभावितः भवितुम् अर्हति
अपस्फीतिप्रसारेण मूल्येषु पतनं भवितुम् अर्हति तथा च ई-वाणिज्यकम्पनीनां लाभान्तरं संपीडितं भवितुम् अर्हति, यत् क्रमेण तेषां द्रुतवितरणसेवासु निवेशं प्रभावितं कर्तुं शक्नोति परन्तु तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन अपि प्रबल-अनुकूलता, नवीन-भावना च प्रदर्शिता अस्ति । विभिन्नचुनौत्यस्य सम्मुखे कम्पनयः रसदजालस्य अनुकूलनं, वितरणदक्षतासुधारं, परिचालनव्ययस्य न्यूनीकरणं च कृत्वा स्थिरव्यापारविकासं निर्वाहयितुम् प्रयतन्ते
नवीन ऊर्जाक्रान्तिः ई-वाणिज्यस्य द्रुतवितरण-उद्योगाय नूतनानि अवसरानि आनयत् । विद्युत् ट्रकानां नूतनानां ऊर्जारसदवाहनानां च प्रयोगेन न केवलं उद्यमानाम् ऊर्जाव्ययस्य न्यूनीकरणं भवति, अपितु कार्बन उत्सर्जनस्य न्यूनीकरणे, स्थायिविकासस्य च सहायकं भवति तस्मिन् एव काले कृत्रिमबुद्धिप्रौद्योगिक्याः विकासेन द्रुतवितरण-उद्योगे अपि नूतना जीवनशक्तिः प्रविष्टा अस्ति । स्मार्ट गोदामस्य, स्मार्ट-सॉर्टिंग्, स्मार्ट-वितरणस्य इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगेन रसद-दक्षतायां सेवा-गुणवत्तायां च महती उन्नतिः अभवत्
चीनस्य अर्थव्यवस्थायाः वर्तमानमुख्यविकल्पेषु व्याजदरकटननीतीनां चर्चा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन सह अपि निकटतया सम्बद्धा अस्ति यदि ब्याजदरेषु कटौती भवति तथा च कम्पनीनां वित्तपोषणव्ययः न्यूनीकरोति तर्हि ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते प्रौद्योगिकी-अनुसन्धान-विकासाय, उपकरण-अद्यतन-करणाय, विपण्य-विस्ताराय च अधिकं धनं भवितुम् अर्हति एतेन उद्योगस्य समग्रप्रतिस्पर्धां वर्धयितुं साहाय्यं भविष्यति तथा च ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासं उच्चस्तरं यावत् प्रवर्धयिष्यति |.
पीपीआई २० मासाधिकं यावत् क्रमशः नकारात्मकवृद्धिं अनुभवति, यस्य अर्थः अस्ति यत् उद्यमानाम् वास्तविकलाभः निपीडितः अस्ति। ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते एतेन परिवहन-उपकरण-क्रयणे, गोदाम-सुविधा-निर्माणे च निवेशः न्यूनः भवितुम् अर्हति । परन्तु अन्यदृष्ट्या एतेन कम्पनीः अपि व्ययनियन्त्रणं कार्यक्षमतासुधारं च अधिकं ध्यानं दातुं, परिष्कृतप्रबन्धनद्वारा विपण्यपरिवर्तनस्य प्रतिक्रियां दातुं च प्रेरयति
स्वदेशस्य विरुद्धं सट्टेबाजीं कृत्वा कोऽपि धनं प्राप्तुं न शक्नोति। चीनी अर्थव्यवस्थायाः भागत्वेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन राष्ट्रिय-नीतिषु सक्रियरूपेण प्रतिक्रियां दातव्या, विकास-अवकाशान् गृह्णीयात्, चीनीय-अर्थव्यवस्थायाः स्थिर-वृद्धौ योगदानं च दातव्यम् बाह्यचुनौत्यस्य आन्तरिकसमस्यानां च सम्मुखे कम्पनीभिः आशावादी मनोवृत्तिः, अग्रे गन्तुं दृढविश्वासः च अवश्यं भवितव्या ।
संक्षेपेण चीनस्य अर्थव्यवस्थायाः सन्दर्भे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अनेकानि आव्हानानि दुर्लभानि अवसरानि च सम्मुखीकुर्वन्ति । केवलं निरन्तरं नवीनतां कृत्वा परिवर्तनस्य अनुकूलतां कृत्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं शक्नुमः, चीनस्य आर्थिकविकासे नूतनं गतिं च प्रविष्टुं शक्नुमः।