सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "ई-वाणिज्य एक्स्प्रेस् तथा विनिर्माणस्य समन्वित विकासः चुनौतीः च"

"ई-वाणिज्य एक्स्प्रेस् तथा विनिर्माणस्य समन्वितविकासः चुनौतयः च" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य उदयः निःसंदेहं समयस्य विकासस्य महत्त्वपूर्णं लक्षणम् अस्ति । अन्तर्जालस्य लोकप्रियतायाः, ई-वाणिज्यस्य तीव्रविकासेन च ई-वाणिज्यस्य द्रुतवितरणं कवकरूपेण वर्धितम् अस्ति । पारम्परिकशॉपिङ्गस्य समयस्य स्थानस्य च सीमां भङ्गयति, येन उपभोक्तारः गृहात् निर्गत्य विश्वस्य सर्वेभ्यः उत्पादानाम् आनन्दं लभन्ते ।

विनिर्माणदृष्ट्या ई-वाणिज्यस्य द्रुतवितरणस्य उदयेन तस्य कृते नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । एकतः ई-वाणिज्य-मञ्चेभ्यः महती माङ्गल्याः कारणात् विनिर्माण-उद्योगस्य उत्पादन-परिमाणं उत्तेजितम् अस्ति । पूर्वं विनिर्माण-उद्योगस्य प्रायः विपण्य-पूर्वसूचनायाः आधारेण उत्पादनस्य व्यवस्थापनस्य आवश्यकता आसीत् अधुना ई-वाणिज्य-मञ्चेषु बृहत्-आँकडा-विश्लेषणस्य माध्यमेन कम्पनयः उपभोक्तृ-आवश्यकताम् अधिकतया अवगन्तुं शक्नुवन्ति, तस्मात् आग्रहेण उत्पादनं प्राप्तुं, सूची-व्ययस्य न्यूनीकरणं, सुधारः च भवति उत्पादनदक्षता।

अपरपक्षे ई-वाणिज्य-एक्सप्रेस्-वितरणेन विनिर्माण-उद्योगे आपूर्ति-शृङ्खला-प्रबन्धनस्य अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । द्रुतवितरणार्थं उपभोक्तृणां अपेक्षां पूरयितुं विनिर्माण-उद्योगेन आपूर्तिशृङ्खलायाः अनुकूलनं, उत्पादनचक्रं लघुकरणं, रसदस्य गतिः च करणीयम् अस्य अर्थः अस्ति यत् कम्पनीभिः कच्चामालक्रयणस्य, उत्पादनप्रक्रियायाः, गोदामप्रबन्धनस्य, रसदवितरणस्य च सर्वेषां पक्षानां व्यापकरूपेण अनुकूलनं एकीकरणं च करणीयम्

परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य निर्माणस्य च समन्वितः विकासः सर्वदा सुचारुरूपेण न गच्छति । रसदव्ययस्य वृद्धिः एकः तात्कालिकः समस्या अस्ति यस्याः समाधानं करणीयम्। यथा यथा ई-वाणिज्यस्य एक्स्प्रेस् वितरणव्यापारस्य परिमाणं वर्धते तथा तथा रसदस्य, परिवहनस्य, गोदामस्य इत्यादीनां लिङ्कानां व्ययः निरन्तरं वर्धते, येन विनिर्माण-उद्योगे किञ्चित् दबावः भवति रसदव्ययस्य न्यूनीकरणाय कम्पनीभ्यः अधिककुशलं रसदसमाधानं अन्वेष्टव्यम्, यथा परिवहनमार्गस्य अनुकूलनं, बुद्धिमान् गोदामसाधनानाम् उपयोगः च

तत्सह गुणवत्तानियन्त्रणमपि महत्त्वपूर्णं आव्हानं वर्तते । द्रुतगतिना उत्पादनस्य वितरणस्य च प्रक्रियायां निरन्तरं उत्पादस्य गुणवत्तां कथं सुनिश्चितं कर्तव्यम् इति विनिर्माण-उद्योगस्य सम्मुखे कठिना समस्या अस्ति । एकदा गुणवत्तासमस्याः भवन्ति चेत्, तत् न केवलं उपभोक्तृसन्तुष्टिं प्रभावितं करिष्यति, अपितु कम्पनीयाः ब्राण्ड्-प्रतिबिम्बस्य अपि क्षतिं कर्तुं शक्नोति । अतः विनिर्माण-उद्योगेन गुणवत्ता-निरीक्षणं सुदृढं कृत्वा सख्तं गुणवत्ता-नियन्त्रण-व्यवस्थां स्थापयितुं आवश्यकता वर्तते ।

तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासेन काश्चन पर्यावरणसमस्याः अपि आगताः सन्ति । एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य महती मात्रा पर्यावरणस्य उपरि महत् भारं जनयति । सततविकासं प्राप्तुं विनिर्माणं ई-वाणिज्यं च एक्स्प्रेस् डिलिवरी कम्पनीभिः मिलित्वा हरितपैकेजिंगसामग्रीणां प्रचारार्थं अपशिष्टपुनःप्रयोगं प्रसंस्करणं च सुदृढं कर्तुं च आवश्यकम्।

अनेकचुनौत्यस्य अभावेऽपि ई-वाणिज्यस्य द्रुतवितरणस्य, निर्माणस्य च समन्वितविकासस्य सम्भावना अद्यापि विस्तृता अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा, यथा कृत्रिमबुद्धेः अनुप्रयोगः, रसदनिर्माणे च वस्तुनां अन्तर्जालः, सहकार्यदक्षतायां अधिकं सुधारः भविष्यति, अधिकविकासस्य अवसराः च सृज्यन्ते

भविष्ये वयं ई-वाणिज्य-एक्सप्रेस्-वितरणं विनिर्माणं च नवीनतायाः चालितं निकटतरं, अधिक-कुशलं, हरित-समन्वयितं च विकासं प्राप्तुं प्रतीक्षामहे, यत् आर्थिक-वृद्धौ सामाजिक-प्रगतेः च नूतन-गति-प्रवेशं करिष्यति |.