समाचारं
समाचारं
Home> उद्योग समाचार> ई-वाणिज्य तथा रसद : नवीन आर्थिक स्थिति के अन्तर्गत समन्वित विकास मार्ग
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुशलः रसदः उपभोक्तृभ्यः शीघ्रमेव मालम् वितरितुं शक्नोति, तेषां तत्क्षणतृप्तेः माङ्गं पूरयितुं शक्नोति । तत्सह, सटीकं रसदं वितरणं च त्रुटिविलम्बं न्यूनीकर्तुं ग्राहकसन्तुष्टिं च सुधारयितुं शक्नोति । यथा, केचन प्रसिद्धाः ई-वाणिज्यमञ्चाः एकस्मिन् दिने अथवा परदिने वितरणसेवाः प्रदातुं स्वकीयानि रसदजालानि स्थापितवन्तः, येन तेषां प्रतिस्पर्धायां महती उन्नतिः अभवत्
ई-वाणिज्य-कम्पनीनां कृते समीचीन-रसद-साझेदारस्य चयनं महत्त्वपूर्णम् अस्ति । विभिन्नानां रसदकम्पनीनां सेवाव्याप्तिः, मूल्यं, गतिः इत्यादिषु भेदाः सन्ति । उद्यमानाम् स्वस्य व्यावसायिकलक्षणानाम् आधारेण ग्राहकानाम् आवश्यकतानां च आधारेण बुद्धिमान् विकल्पं कर्तुं आवश्यकता वर्तते, यत्र व्ययस्य सेवायाः गुणवत्तायाः च व्यापकरूपेण विचारः करणीयः।
तदतिरिक्तं रसदप्रौद्योगिक्याः निरन्तरं नवीनतायाः कारणेन ई-वाणिज्य-उद्योगे अपि नूतनाः अवसराः प्राप्ताः । स्मार्ट गोदाम, ड्रोन् वितरण, रसदस्य बृहत् आँकडा इत्यादीनां उदयमानप्रौद्योगिकीनां अनुप्रयोगेन न केवलं रसददक्षतायां सुधारः भवति, अपितु परिचालनव्ययस्य न्यूनता अपि भवति
भविष्ये ई-वाणिज्यस्य, रसदस्य च समन्वितः विकासः अपि समीपस्थः भविष्यति। यथा यथा उपभोक्तृमागधाः परिवर्तन्ते तथा च विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्नुवन्ति तथा तथा ई-वाणिज्यकम्पनीनां रसदकम्पनीनां च नूतनविकासस्थितेः अनुकूलतायै सेवासु निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते। एवं एव वयं घोरविपण्यस्पर्धायां अजेयरूपेण तिष्ठामः, उपभोक्तृणां कृते अधिकं मूल्यं च सृजितुं शक्नुमः।
संक्षेपेण ई-वाणिज्यं रसदं च परस्परनिर्भरं परस्परं सुदृढीकरणं च भवति । द्वयोः समन्वितः विकासः सम्पूर्णस्य व्यापारिकपारिस्थितिकीतन्त्रस्य प्रगतिम् प्रवर्धयिष्यति तथा च आर्थिकवृद्धौ नूतनं गतिं प्रविशति।