सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> नीतिः आर्थिकपर्यावरणं च रसदवितरणप्रतिरूपस्य आकारं ददाति

नीतिना आर्थिकवातावरणेन च रसदवितरणप्रतिरूपस्य आकारः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिक अर्थव्यवस्थायाः महत्त्वपूर्णसमर्थनरूपेण रसदः वितरणं च नीति-आर्थिक-वातावरणयोः निकटतया सम्बद्धम् अस्ति । १९९८ तमे वर्षे एशियायाः वित्तीय-अशान्तिं प्रति चीनस्य प्रतिक्रिया, २००९ तमे वर्षे अन्तर्राष्ट्रीय-वित्तीय-संकटस्य प्रतिक्रिया, २०२० तमे वर्षे महामारी-विषये अमेरिका-देशस्य प्रतिक्रिया च उदाहरणरूपेण गृह्यताम् रसद-वितरण-उद्योगाय नूतनानि अवसरानि, आव्हानानि च सृजति स्म ।

यदा अर्थव्यवस्थायां कष्टानि भवन्ति तदा प्रायः आर्थिकवृद्धिं प्रेरयितुं सर्वकारः उपायानां श्रृङ्खलां गृह्णाति । एतेषु उपायेषु वित्तव्ययस्य वर्धनं, व्याजदराणां न्यूनीकरणं, करकटाहः इत्यादयः भवितुं शक्नुवन्ति । एतेषां नीतीनां कार्यान्वयनेन एकतः उपभोगं निवेशं च प्रवर्धितम् अस्ति तथा च मालस्य विपण्यमागधा वर्धिता अस्ति तथा च रसदस्य वितरणस्य च कार्यक्षमतायाः गुणवत्तायाः च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति; यथा, बृहत्-परिमाणे आधारभूत-संरचना-निर्माण-परियोजनासु, बृहत्-मात्रायां सामग्री-परिवहनस्य वितरणस्य च आवश्यकता भवति, येन रसद-कम्पनीनां कृते सशक्ततरपरिवहन-क्षमता, अधिक-कुशल-प्रेषण-क्षमता च आवश्यकी भवति

तत्सह आर्थिकप्रोत्साहनयोजना औद्योगिकसंरचनायाः समायोजनं उन्नयनं च प्रवर्धयितुं शक्नोति । ई-वाणिज्यम्, बुद्धिमान् निर्माणम् इत्यादीनां केषाञ्चन उदयमानानाम् उद्योगानां उदयेन रसदस्य वितरणस्य च प्रतिमानानाम् प्रौद्योगिकीनां च नूतनाः आवश्यकताः अग्रे स्थापिताः ई-वाणिज्यस्य तीव्रविकासेन द्रुतवितरणव्यापारमात्रायां तीव्रवृद्धिः अभवत्, पारम्परिकरसदवितरणप्रतिरूपं च विपण्यमागधां पूरयितुं असमर्थं जातम् अस्मिन् परिवर्तने अनुकूलतां प्राप्तुं रसदकम्पनयः प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धितवन्तः तथा च वितरणदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च बुद्धिमान् गोदामप्रबन्धनप्रणालीं, स्वचालितछाँटीकरणसाधनं, अनुकूलितवितरणमार्गनियोजन एल्गोरिदम् च प्रवर्तयन्ति

तदतिरिक्तं रसद-वितरण-उद्योगस्य विकासाय नीतिस्थिरता, निरन्तरता च महत्त्वपूर्णा अस्ति । यदि नीतयः बहुधा परिवर्तन्ते तर्हि कम्पनीभ्यः दीर्घकालीननियोजनं निवेशनिर्णयं च कर्तुं कठिनं भविष्यति, येन उद्योगस्य स्थायिविकासः प्रभावितः भविष्यति तस्य विपरीतम्, स्थिरं, पारदर्शकं, पूर्वानुमानीयं च नीतिवातावरणं उद्यमानाम् निवेशं वर्धयितुं प्रौद्योगिकी-नवीनीकरणं सेवा-उन्नयनं च प्रवर्धयितुं पर्याप्तं आत्मविश्वासं दातुं शक्नोति

परन्तु नीतिकार्यन्वयनकाले उत्पद्यमानाः समस्याः वयं उपेक्षितुं न शक्नुमः । यथा, केचन नीतयः दुर्बलतया लक्षिताः, दुर्बलतया कार्यान्विताः च भवितुम् अर्हन्ति, यस्य परिणामेण संसाधनानाम् अपव्ययः, न्यूनदक्षता च भवति । एतत् रसदस्य वितरणस्य च क्षेत्रे अपि प्रतिबिम्बितम् अस्ति

सामान्यतया नीतिः आर्थिकवातावरणं च रसदवितरण-उद्योगस्य विकासे महत्त्वपूर्णां अग्रणीं, आकारं च ददाति । भविष्यस्य विकासे सर्वकारस्य उद्यमानाञ्च मिलित्वा वैज्ञानिकानि उचितानि नीतयः निर्मातुं, प्रौद्योगिकीनवाचारं प्रबन्धन-अनुकूलनं च सुदृढं कर्तुं, रसद-वितरण-उद्योगस्य उच्चगुणवत्तायुक्तं विकासं प्राप्तुं, निरन्तर-आर्थिक-वृद्ध्यर्थं च सशक्त-समर्थनं प्रदातुं च आवश्यकम् |.