सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनीयरूटराः अमेरिकादेशेन लक्षिताः सन्ति, तथा च ई-वाणिज्यरसदस्य पृष्ठतः नेटवर्कसुरक्षासंकटः

चीनीय-रूटर्-इत्येतत् अमेरिका-देशेन लक्षितम् अस्ति, तथा च ई-वाणिज्य-रसदस्य पृष्ठतः जाल-सुरक्षा-संकटः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं ई-वाणिज्यस्य द्रुतवितरणस्य विकासः कुशलसूचनाप्रणालीषु, संजालमञ्चेषु च निर्भरं भवति । ग्राहकानाम् आदेशानां संसाधनं, रसदमार्गस्य योजना, मालस्य अनुसरणं च सर्वं जालप्रौद्योगिक्याः समर्थनात् अविभाज्यम् अस्ति । परन्तु संजालसुरक्षादुर्बलतायाः कारणात् ग्राहकसूचना-लीकेजः, आदेशदत्तांश-छेदः च भवितुम् अर्हति, येन उपभोक्तृणां व्यवसायानां च महती हानिः भवति ।

चीनीय-रूटर्-सन्दर्भे अमेरिकी-केन्द्रीकरणं जालस्य नियन्त्रणार्थं तस्य युद्धं प्रतिबिम्बयति । यदि चीनीय-रूटर्-मध्ये सुरक्षा-जोखिमाः सन्ति तर्हि तेषां उपयोगः संजाल-वातावरणे बाधां कर्तुं भवितुं शक्यते यस्मिन् ई-वाणिज्य-एक्सप्रेस्-वितरणं अवलम्बते । एतेन न केवलं सामान्यपरिवहनं, संकुलस्य वितरणं च प्रभावितं भविष्यति, अपितु विपण्यस्य अराजकता, उपभोक्तृविश्वासस्य च संकटः अपि उत्पद्यते ।

अपि च, ई-वाणिज्यस्य द्रुतवितरण-उद्योगे साइबर-आक्रमणानां प्रभावः न्यूनीकर्तुं न शक्यते । हैकर्-जनाः ई-वाणिज्य-मञ्चानां अथवा रसद-कम्पनीनां जाल-प्रणालीषु आक्रमणं कर्तुं शक्नुवन्ति, येन व्यावसायिक-व्यत्ययः, आँकडा-हानिः इत्यादयः गम्भीराः परिणामाः भवितुम् अर्हन्ति यथा, मालवेयरः रसदप्रबन्धनप्रणालीषु आक्रमणं कर्तुं शक्नोति, येन मालस्य अशुद्धवितरणं परिवहनस्य च विलम्बः भवति, तस्मात् उपभोक्तृणां शॉपिङ्ग-अनुभवः प्रभावितः भवति

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य जालसुरक्षां सुनिश्चित्य कम्पनीभिः प्रौद्योगिकीनिवेशं, कार्मिकप्रशिक्षणं च सुदृढं कर्तुं आवश्यकम् अस्ति । उन्नतगुप्तीकरणप्रौद्योगिक्याः उपयोगः, अग्निप्रावरणप्रणाली, नियमितजालसुरक्षापरीक्षणं, अभ्यासः च सर्वे अत्यावश्यकाः उपायाः सन्ति । तत्सह, साइबर-आक्रमणानां दमनं सुदृढं कर्तुं, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते सुरक्षितं विश्वसनीयं च विकास-वातावरणं निर्मातुं सर्वकारेण प्रासंगिकाः कानूनाः नियमाः च निर्मातव्याः |.

तदतिरिक्तं साइबरसुरक्षाधमकीनां निवारणे अन्तर्राष्ट्रीयसहकार्यम् अपि महत्त्वपूर्णम् अस्ति । चीन-अमेरिका इत्यादिभिः देशैः स्वस्य पूर्वाग्रहान् परित्यज्य, संयुक्तरूपेण संजालसुरक्षामानकानां, तकनीकीविनिमयस्य च निर्माणं प्रवर्तनीयं, वैश्विकजालचुनौत्यस्य प्रतिक्रियायै च मिलित्वा कार्यं कर्तव्यं येन ई- वाणिज्य त्वरित वितरण।

संक्षेपेण चीनदेशस्य रूटर्-इत्येतत् अमेरिका-देशेन लक्षितस्य घटनायाः कारणात् अस्माकं जाल-सुरक्षायाः कृते अलार्म-ध्वनिः अभवत् । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन डिजिटल-युगे निरन्तरं अग्रे गन्तुं उपभोक्तृभ्यः उत्तम-सेवाः प्रदातुं च संजाल-सुरक्षायाः महत्त्वं दातव्यं तथा च सम्भाव्य-जोखिम-निवारणाय प्रभावी-उपायाः करणीयाः |.