सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यक्षेत्रस्य बीमायां शीर्षस्तरीयपरिवर्तनानां च मध्ये गुप्तः चौराहः

ई-वाणिज्यस्य बीमायां शीर्षस्तरीयपरिवर्तनानां च मध्ये गुप्तः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकवाणिज्यस्य महत्त्वपूर्णभागत्वेन ई-वाणिज्य-उद्योगस्य विकास-प्रवृत्तिः अनेकैः कारकैः गभीररूपेण प्रभाविता अस्ति । आपूर्तिश्रृङ्खला अनुकूलनात् आरभ्य उपभोक्तृमागधायां परिवर्तनपर्यन्तं प्रत्येकं कडिः महत्त्वपूर्णः अस्ति । ई-वाणिज्यस्य सफलतायाः एकः कुञ्जिकाः एक्स्प्रेस् डिलिवरी सेवा अस्ति । कुशलं सटीकं च एक्स्प्रेस् वितरणं उपभोक्तृणां शॉपिङ्ग् अनुभवं वर्धयितुं विक्रयवृद्धिं च प्रवर्धयितुं शक्नोति।

तत्सह बीमा उद्योगे उच्चस्तरीयपरिवर्तनानि एकान्तघटनानि न भवन्ति । चीनस्य जनबीमाकम्पन्योः पार्टीसमितेः सचिवपदं वाङ्ग टिङ्के इत्यस्य त्यागपत्रं विपण्यप्रतिस्पर्धायाः आन्तरिकप्रबन्धनस्य च सम्मुखे बीमाकम्पनीनां सामरिकसमायोजनं प्रतिबिम्बयति। अस्मिन् न केवलं कम्पनीयाः रणनीतिकदिशा, अपितु कर्मचारिणां मनोबलं, विपण्यस्य विश्वासः च अन्तर्भवति ।

अतः, ई-वाणिज्यस्य बीमायां अस्य शीर्षस्तरीयपरिवर्तनस्य च सम्भाव्यः सम्बन्धः कः? सर्वप्रथमं आर्थिकवातावरणस्य दृष्ट्या चक्रीय-आर्थिक-उतार-चढावः ई-वाणिज्य-बीमा-उद्योगयोः प्रभावं करिष्यति । यदा अर्थव्यवस्था प्रफुल्लिता भवति तदा ई-वाणिज्यविक्रयः वर्धते तथा च मन्दगतिषु उपभोक्तृणां माङ्गल्यं वर्धयितुं शक्यते तदा उभयत्र आव्हानानां सामना कर्तुं शक्यते;

द्वितीयं, नीतिविनियमयोः परिवर्तनस्य अपि उभयत्र सामान्यः प्रभावः भवति । यथा, ई-वाणिज्यकरस्य, उपभोक्तृअधिकारसंरक्षणस्य अन्यनीतीनां च समायोजनं ई-वाणिज्यकम्पनीनां परिचालनव्ययस्य, विपण्यप्रतिस्पर्धायाः च स्वरूपं प्रत्यक्षतया प्रभावितं करिष्यति बीमा उद्योगे नियामकनीतिषु परिवर्तनेन बीमाकम्पनीनां व्यावसायिकव्याप्तिः व्यावसायिकप्रतिरूपं च प्रभावितं भविष्यति ।

अपि च, विपण्यप्रतिस्पर्धायाः दबावेन ई-वाणिज्य-बीमा-उद्योगाः अपि निरन्तरं नवीनतां अनुकूलतां च कर्तुं प्रेरिताः सन्ति । उपभोक्तृणां आकर्षणार्थं ई-वाणिज्यकम्पनयः नूतनानां विपणनपद्धतीनां सेवाप्रतिमानानाञ्च प्रवर्तनं निरन्तरं कुर्वन्ति, बीमाकम्पनयः उत्पादनिर्माणे, विक्रयमार्गेषु इत्यादिषु विपण्यभागं वर्धयितुं नवीनतां कुर्वन्ति प्रतिस्पर्धात्मकदबावेन नवीनतायाः अस्य प्रेरणायाः किञ्चित्पर्यन्तं समानः आन्तरिकः तर्कः अस्ति ।

तदतिरिक्तं उपभोक्तृव्यवहारे परिवर्तनम् अपि कारकं भवति येषु उभयोः ध्यानं दातव्यम् । यथा यथा उपभोक्तृणां सुविधाजनकानाम् व्यक्तिगतसेवानां च माङ्गं निरन्तरं वर्धते, ई-वाणिज्यकम्पनीभ्यः एक्स्प्रेस्-वितरण-सेवासु, शॉपिंग-अनुभवे च निरन्तरं सुधारस्य आवश्यकता वर्तते, यदा तु बीमा-कम्पनीभ्यः उपभोक्तृणां जोखिम-धारणायां, संरक्षण-आवश्यकतायां च परिवर्तनस्य आधारेण उत्पादानाम् सेवानां च समायोजनस्य आवश्यकता वर्तते

सारांशेन वक्तुं शक्यते यत् यद्यपि ई-वाणिज्य-बीमा-उद्योगाः भिन्नक्षेत्रेषु सन्ति तथापि अर्थव्यवस्था, नीतिः, प्रतिस्पर्धा, उपभोक्तृव्यवहारः इत्यादीनां अनेककारकाणां प्रभावेण तेषां मध्ये सम्भाव्यसम्बन्धाः परस्परप्रभावाः च सन्ति एषः सम्पर्कः प्रभावः च व्यापारजगतः जटिलतां विविधतां च अवगन्तुं नूतनानि दृष्टिकोणानि प्रदाति ।