सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यम् एक्स्प्रेस् तथा नाटो’s Asia-Pacific Layout: Impact and Adaptation

ई-वाणिज्यम् एक्स्प्रेस् वितरणं तथा च नाटो इत्यस्य एशिया-प्रशांतविन्यासः: प्रभावः प्रतिक्रिया च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य प्रतिकारार्थं नाटो-संस्थायाः पश्चिमप्रशान्तसागरे स्वस्य उपस्थितिं सुदृढं कर्तुं अधिकानि युद्धपोतानि प्रेषितानि सन्ति । इटली, फ्रान्स, यूनाइटेड् किङ्ग्डम् च क्रमशः प्रशान्तसागरं प्रति विमानवाहकानि प्रेषयितुं निश्चयं कृतवन्तः एषा कार्यमाला क्षेत्रीयतनावं वर्धयितुं शक्नोति । अस्य तनावस्य तीव्रीकरणेन वैश्विक-आर्थिक-संरचनायाः प्रभावः भवितुम् अर्हति, येन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः परोक्षरूपेण प्रभावितः भवितुम् अर्हति ।

आपूर्तिशृङ्खलायाः दृष्ट्या अन्तर्राष्ट्रीयस्थितौ अस्थिरतायाः कारणेन व्यापारमार्गेषु समायोजनं भवितुम् अर्हति । यथा, मूलतः कतिपयेभ्यः क्षेत्रेभ्यः गच्छन्ति स्म परिवहनगलियाराः सैन्यसङ्घर्षस्य सम्भाव्यजोखिमानां कारणात् सुरक्षिताः कार्यकुशलाः वा न भवेयुः एतेन ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः स्वस्य आपूर्ति-शृङ्खलानां पुनः मूल्याङ्कनं अनुकूलनं च कर्तुं, अधिक-स्थिर-विश्वसनीय-परिवहन-मार्गान् अन्वेष्टुं च बाध्यन्ते ।

ई-वाणिज्य-एक्सप्रेस्-कम्पनीनां कृते मूल्यनियन्त्रणं महत्त्वपूर्णम् अस्ति । अन्तर्राष्ट्रीयतनावस्य कारणेन ईंधनस्य मूल्यं अधिकं भवति, परिवहनव्ययः च वर्धते । तदतिरिक्तं सम्भाव्यजोखिमानां निवारणाय उद्यमानाम् सुरक्षायां जोखिमप्रबन्धने च अधिकसम्पदां निवेशस्य आवश्यकता भवितुम् अर्हति, येन निःसंदेहं परिचालनव्ययस्य वृद्धिः भविष्यति

उपभोक्तृविश्वासः अपि ई-वाणिज्यस्य द्रुतवितरण-उद्योगं प्रभावितं कुर्वन् प्रमुखः कारकः अस्ति । यदा अन्तर्राष्ट्रीयतनावः उत्पद्यते तदा उपभोक्तारः भविष्यस्य आर्थिकसंभावनानां विषये चिन्तां कुर्वन्ति, उपभोक्तृव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति । एतेन ई-वाणिज्य-उत्पादानाम् विक्रयः प्रत्यक्षतया प्रभावितः भविष्यति, यस्य क्रमेण द्रुत-वितरण-व्यापार-मात्रायां नकारात्मकः प्रभावः भविष्यति ।

तथापि प्रायः आव्हानानि अवसरैः सह आगच्छन्ति । अस्मिन् जटिले अन्तर्राष्ट्रीयस्थितौ ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः अपि नवीनतायाः सेवा-अनुकूलनस्य च माध्यमेन स्वस्य प्रतिस्पर्धां वर्धयितुं अवसराः सन्ति यथा, स्थानीय-आपूर्तिकर्ताभिः सह सहकार्यं सुदृढं कुर्वन्तु, स्थानीय-क्रयणस्य अनुपातं वर्धयन्तु, अन्तर्राष्ट्रीय-आपूर्ति-शृङ्खलासु निर्भरतां न्यूनीकरोतु च । तत्सह, रसददक्षतां वर्धयितुं, व्ययस्य न्यूनीकरणाय, उपभोक्तृभ्यः उत्तमाः द्रुततराः च सेवाः प्रदातुं प्रौद्योगिकीसाधनानाम् उपयोगः भवति

प्रौद्योगिकी-नवाचारस्य दृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः बृहत्-आँकडा-कृत्रिम-बुद्धि-आदि-प्रौद्योगिकीनां उपयोगं कृत्वा विपण्य-माङ्गस्य, रसद-जोखिमस्य च अधिकसटीकरूपेण पूर्वानुमानं कर्तुं शक्नोति, पूर्वमेव प्रतिकार-उपायान् च सज्जीकर्तुं शक्नोति तदतिरिक्तं हरितरसदस्य विकासः अपि महत्त्वपूर्णा दिशा अस्ति, या न केवलं उद्यमानाम् परिचालनव्ययस्य न्यूनीकरणे सहायकं भवति, अपितु उद्यमानाम् सामाजिकप्रतिबिम्बं वर्धयति, पर्यावरणसंरक्षणार्थं उपभोक्तृणां आवश्यकताः अपि पूरयति

संक्षेपेण एशिया-प्रशांत-देशे नाटो-सङ्घस्य विन्यासे परिवर्तनेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे बहवः अनिश्चिताः आगताः । परन्तु यावत् यावत् कम्पनीनां विपण्यपरिवर्तनस्य तीक्ष्णदृष्टिः, सक्रियरूपेण नवीनतां कर्तुं, प्रतिक्रियां च कर्तुं शक्यते, तावत् ते आव्हानानां मध्ये नूतनान् विकासस्य अवसरान् अन्विष्य स्थायिविकासं प्राप्तुं शक्नुवन्ति।