सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनदेशे निर्मितस्य वाहननिर्यातस्य घरेलुबाजारेण सह परस्परं सम्बद्धता तथा च उदयमानस्य रसदमाडलस्य

चीनदेशे निर्मितस्य वाहननिर्यातस्य घरेलुविपण्येन सह परस्परं संयोजनं, उदयमानस्य रसदमाडलस्य च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आन्तरिकरूपेण वाहनस्य उपभोक्तृविपण्ये विविधप्रवृत्तिः दृश्यते । उपभोक्तृणां कारब्राण्ड्, प्रदर्शनं, मूल्यम् इत्यादीनां विषये भिन्नाः आवश्यकताः, प्राधान्यानि च सन्ति । अर्थव्यवस्थायाः विकासेन, निवासिनः आयस्तरस्य सुधारेण च क्रमेण काराः परिवारानां कृते परिवहनस्य अत्यावश्यकाः साधनाः अभवन्

परन्तु आन्तरिकविपण्ये अपि स्पर्धा अत्यन्तं तीव्रा भवति । उपभोक्तृणां आवश्यकतानां पूर्तये बहवः कारब्राण्ड्-संस्थाः विविधानि मॉडल्-प्रक्षेपणं कृतवन्तः । तस्मिन् एव काले नीतिसमायोजनेन वाहनविक्रये अपि महत्त्वपूर्णः प्रभावः अभवत्, यथा नूतना ऊर्जावाहनसहायतानीतयः ।

निर्यातस्य दृष्ट्या चीनदेशे निर्मिताः काराः क्रमेण अन्तर्राष्ट्रीयविपण्ये स्थानं धारयन्ति, यतः तेषां व्यय-प्रभावशीलता, तान्त्रिक-लाभाः च सन्ति एकतः चीनस्य वाहननिर्माण-उद्योगः स्वस्य तकनीकीस्तरस्य उत्पादस्य गुणवत्तायाः च सुधारं कुर्वन् अस्ति, अपरतः सः विदेशेषु विपणानाम् अन्वेषणं सक्रियरूपेण करोति, ब्राण्ड्-प्रचारं, विक्रय-पश्चात् सेवां च सुदृढं करोति

उदयमानाः रसद-प्रतिमानाः, विशेषतः ई-वाणिज्य-एक्सप्रेस्-वितरणस्य तीव्र-विकासः, वाहन-उद्योगाय नूतनान् अवसरान्, आव्हानानि च आनयत् ई-वाणिज्य एक्स्प्रेस् इत्यस्य कुशलवितरणजालं वाहनभागानाम् प्रसारणं अधिकं सुलभं करोति तथा च उत्पादनव्ययस्य न्यूनीकरणं करोति । तत्सह, एतत् वाहनस्य ई-वाणिज्यविक्रयस्य सम्भावनां अपि प्रदाति, पारम्परिकविक्रयप्रतिरूपं च परिवर्तयति ।

यथा, केचन कारब्राण्ड्-संस्थाः ई-वाणिज्य-मञ्चानां माध्यमेन ऑनलाइन-विक्रयं कुर्वन्ति, उपभोक्तृभ्यः कारक्रयणस्य अधिकसुलभमार्गं प्रदातुं च तान् अफलाइन-अनुभव-भण्डारैः सह संयोजयन्ति ई-वाणिज्यस्य द्रुतवितरणेन उपभोक्तृभ्यः वाहनसम्बद्धानि उत्पादनानि सेवाश्च शीघ्रं वितरितुं शक्यन्ते, येन ग्राहकसन्तुष्टिः सुधरति ।

परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य, वाहन-उद्योगस्य च संयोजनेन अपि काश्चन समस्याः सन्ति । यथा, बृहत्-टिकट-वस्तुत्वेन परिवहनकाले सुरक्षा-रक्षण-उपायाः महत्त्वपूर्णाः सन्ति । तदतिरिक्तं वाहन-उद्योगस्य विशेष-आवश्यकतानां पूर्तये ई-वाणिज्य-एक्सप्रेस्-वितरणस्य सेवा-गुणवत्ता, कवरेजं च अधिकं सुधारयितुम् आवश्यकम् अस्ति

सामान्यतया चीनदेशे निर्मितानाम् वाहनानां घरेलुविक्रयनिर्यातप्रतिमानं तथा ई-वाणिज्य-एक्सप्रेस्-वितरणम् इत्यादीनां उदयमान-रसद-प्रतिमानानाम् परस्परं संवादः, प्रचारः च भवति भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यां परिवर्तनं च भवति चेत् तयोः एकीकरणं समीपं भविष्यति, येन चीनस्य वाहन-उद्योगस्य विकासाय अधिकाः अवसराः सृज्यन्ते |.