समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरणस्य, डिकार्बनीकरणस्य, चीनदेशे निर्भरतायाः च जटिलं परस्परं गूंथनं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"डिकार्बनीकरणस्य प्राप्तिः" इति लक्ष्यस्य दृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः महतीनां आव्हानानां सम्मुखीभवति । द्रुतपरिवहनस्य समये कार्बन उत्सर्जनस्य बृहत् परिमाणं पर्यावरणस्य स्थायिविकासाय बाधकं जातम् । कार्बन-उत्सर्जनस्य न्यूनीकरणाय ई-वाणिज्य-कम्पनीनां, एक्स्प्रेस्-वितरण-कम्पनीनां च परिवहनमार्गानां अनुकूलनं स्वच्छ-ऊर्जा-वाहनानां उपयोगः च इत्यादीनां उपायानां श्रृङ्खला करणीयम् परन्तु एतेषां उपायानां कार्यान्वयनार्थं पर्याप्तवित्तीयनिवेशः, प्रौद्योगिकीनवाचारः च आवश्यकः भवति ।
अपरपक्षे "चीनदेशस्य आश्रयस्य न्यूनीकरणं" इति कथनं वस्तुतः अवास्तविकं अदूरदर्शितं च अस्ति । वैश्विक आपूर्तिशृङ्खलायां चीनदेशः महत्त्वपूर्णं स्थानं धारयति, विशेषतः ई-वाणिज्यस्य द्रुतवितरणस्य क्षेत्रे । चीनस्य सम्पूर्णं रसद-अन्तर्निर्मितं, कुशल-वितरण-जालं, समृद्धः अनुभवः च अस्ति, अनेके अन्तर्राष्ट्रीय-ई-वाणिज्य-कम्पनयः स्वस्य वैश्विक-व्यापारस्य आवश्यकतानां पूर्तये चीनस्य द्रुत-वितरण-सेवासु अवलम्बन्ते
उद्योगस्य दृष्ट्या ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासेन वैश्विकव्यापारस्य विकासः प्रवर्धितः, आर्थिकसमृद्धिः च प्रवर्धिता परन्तु तत्सह विपण्यस्पर्धां अपि तीव्रं करोति । स्थानीय-एक्सप्रेस्-वितरण-कम्पनीनां रक्षणार्थं केचन देशाः अथवा क्षेत्राणि चीन-देशस्य सेवा-सहितं विदेशीय-एक्सप्रेस्-वितरण-सेवासु निर्भरतां न्यूनीकर्तुं प्रयत्नरूपेण व्यापार-संरक्षण-नीतिः स्वीकुर्वन्ति एषः उपायः न केवलं मुक्तव्यापारस्य सिद्धान्तानां उल्लङ्घनं करोति, अपितु वैश्विक-आपूर्ति-शृङ्खलायां अराजकतां, वर्धमान-व्ययस्य च कारणं भवितुम् अर्हति ।
व्यक्तिगत उपभोक्तृणां कृते ई-वाणिज्यस्य द्रुतवितरणस्य सुविधा तेषां कृते विश्वस्य सर्वेभ्यः मालस्य क्रयणं सुलभतया कर्तुं शक्नोति । परन्तु यदि केषाञ्चन अयुक्तनीतीनां कारणेन द्रुतवितरणसेवानां गुणवत्ता न्यूना भवति अथवा व्ययः वर्धते तर्हि अन्ततः उपभोक्तारः एव प्रभाविताः भवन्ति
संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासस्य "डिकार्बनीकरणस्य प्राप्तिः" "चीन-देशस्य उपरि निर्भरतां न्यूनीकर्तुं" इति लक्ष्यद्वयस्य च मध्ये जटिलः सम्बन्धः अस्ति अस्माभिः एतान् विषयान् तर्कसंगततया वस्तुनिष्ठतया च अवलोकयितुं स्थायिरूपेण, विजय-विजय-समाधानं च अन्वेष्टव्यम् | अस्माभिः न केवलं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य हरित-विकासस्य प्रवर्धनार्थं, पर्यावरणस्य उपरि नकारात्मक-प्रभावं न्यूनीकर्तुं च प्रयत्नः करणीयः, अपितु वैश्विक-व्यापारस्य नियमानाम् आदरः करणीयः, अत्यधिक-व्यापार-संरक्षणवादः अपि परिहर्तव्यः |. एतेन एव ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य दीर्घकालीनः स्थिरः च विकासः प्राप्तुं शक्यते, वैश्विक-अर्थव्यवस्थायाः समाजाय च अधिकं लाभः आनेतुं शक्यते |.