सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> COMAC तथा उदयमानव्यापारप्रतिमानस्य एकीकरणं परस्परं च प्रचारः

कोमाक् तथा उदयमानव्यापारप्रतिमानानाम् एकीकरणं परस्परं च प्रचारः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोमाक् वित्तपोषणमार्गाणां विस्तारार्थं, प्रौद्योगिकीनवाचारस्य त्वरिततायै, औद्योगिक-उन्नयनं परिवर्तनं च प्रवर्धयितुं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य उपयोगं करोति । एतेन उद्यमस्य विकासाय ठोसः आधारः स्थापितः ।

ई-वाणिज्य इत्यादीनां उदयमानव्यापारप्रतिमानानाम् उदयेन पारम्परिक उपभोगस्य, रसदप्रतिमानस्य च परिवर्तनं जातम् । ई-वाणिज्यस्य समृद्ध्या द्रुतवितरण-उद्योगस्य तीव्रविकासः अभवत् । द्रुतवितरणसेवानां कार्यक्षमता, सुविधा च ई-वाणिज्यस्य सफलतायाः प्रमुखकारकेषु अन्यतमं जातम् अस्ति ।

ई-वाणिज्यम्, द्रुतवितरणं च निकटतया एकीकृत्य विशालः औद्योगिकशृङ्खला निर्मितः अस्ति । उत्पादनात् आरभ्य मालस्य वितरणं यावत् प्रत्येकं कडिः परस्परं प्रभावितं करोति, प्रचारं च करोति ।

कोमाक् इत्यस्य विकासरणनीतिः ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासस्य सदृशी अस्ति । उभौ अपि स्वस्य प्रतिस्पर्धां वर्धयितुं प्रौद्योगिकी-नवीनीकरणे केन्द्रीभवतः ।

विमानस्य कार्यक्षमतायाः सुरक्षायाश्च उन्नयनार्थं कोमाक् नूतनानां विमाननप्रौद्योगिकीनां विकासं निरन्तरं कुर्वन् अस्ति । तथैव ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः वितरण-दक्षतां सेवा-गुणवत्तां च सुधारयितुम् नूतनानां रसद-प्रौद्योगिकीनां निरन्तरं अन्वेषणं कुर्वन् अस्ति ।

प्रबन्धनस्य दृष्ट्या कोमाक् कम्पनीयाः परिचालनदक्षतां सुधारयितुम् परिष्कृतप्रबन्धने केन्द्रीक्रियते । ई-वाणिज्य-एक्सप्रेस्-कम्पनयः अपि प्रबन्धनप्रक्रियाणां निरन्तरं अनुकूलनं कुर्वन्ति, व्ययस्य न्यूनीकरणं कुर्वन्ति, सेवास्तरस्य सुधारं च कुर्वन्ति ।

तदतिरिक्तं कोमाक् तथा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः द्वौ अपि विपण्यप्रतिस्पर्धायाः आव्हानानां सामनां कुर्वन्तौ स्तः । प्रतियोगितायाः मध्ये विशिष्टतां प्राप्तुं उभयोः निरन्तरं नवीनतां कर्तुं, विपण्यस्य आवश्यकतानां पूर्तये च आवश्यकता वर्तते ।

COMAC इत्यस्य सफलसूचीकरणं अन्येषां कम्पनीनां कृते सन्दर्भं प्रददाति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि अस्मात् शिक्षितुं शक्नोति यत् उद्यमानाम् विकासाय पूंजी-विपण्यस्य शक्तिः कथं उपयोक्तव्या इति ।

संक्षेपेण यद्यपि कोमाक् तथा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः भिन्नक्षेत्रेषु अन्तर्भवति तथापि तेषां विकासप्रक्रियासु बहवः समानाः सन्ति । परस्परं शिक्षणं परस्परं च शिक्षणं स्वस्व उद्योगानां प्रगतेः विकासस्य च प्रवर्धने सहायकं भविष्यति।