सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> जापान आत्मरक्षाबलानाम् सामरिकसमायोजनस्य ई-वाणिज्यस्य द्रुतवितरणस्य च सम्भाव्यसम्बन्धः

जापान आत्मरक्षाबलानाम् सामरिकसमायोजनस्य ई-वाणिज्यस्य द्रुतवितरणस्य च सम्भाव्यसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापान आत्मरक्षाबलस्य दृष्ट्या दक्षिणपश्चिमद्वीपेषु तस्य सुरक्षानियोजनस्य युद्धसज्जतायाः च समायोजनं न केवलं सैन्यरणनीत्याः विचारः, अपितु बाह्यवातावरणे परिवर्तनेन अपि प्रभावितः अस्ति ई-वाणिज्यस्य द्रुतवितरण-उद्योगेन आनयितस्य आर्थिकवैश्वीकरणस्य त्वरणेन क्षेत्रीयस्थितिः अधिका संवेदनशीलः जटिला च अभवत् । एकतः ई-वाणिज्यस्य द्रुतवितरणेन अन्तर्राष्ट्रीयव्यापारस्य विकासः प्रवर्धितः, संसाधनानाम् प्रवाहः अधिकवारं कार्यकुशलः च अभवत् । आयातितसंसाधनानाम् उपरि निर्भरः देशः इति नाम्ना जापानदेशः संसाधनानाम् स्थिरं आपूर्तिं सुनिश्चित्य समुद्रमार्गाणां द्वीपानां च नियन्त्रणे अधिकं ध्यानं ददाति

अपरपक्षे, ई-वाणिज्य-एक्सप्रेस्-वितरणं येषु उन्नत-सूचना-प्रौद्योगिकीषु अवलम्बते, यथा बृहत्-आँकडा, क्लाउड्-कम्प्यूटिङ्ग्, इन्टरनेट् आफ् थिङ्ग्स् च, सैन्यक्षेत्रे अपि प्रयुक्तानि विकसितानि च सन्ति जापानस्य आत्मरक्षासेनाः एतासां प्रौद्योगिकीनां उपयोगं कृत्वा स्वस्य गुप्तचरसङ्ग्रहणं, विश्लेषणं, युद्धकमाण्डक्षमतां च सुधारयितुम् अर्हन्ति । तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन बृहत्-मात्रायां धन-प्रतिभाः आकृष्टाः, येन जापानस्य घरेलु-संसाधन-विनियोगः किञ्चित्पर्यन्तं प्रभावितः अभवत्, सैन्यक्षेत्रे निवेशः, ध्यानं च वर्धयितुं शक्यते

सामान्यतया यद्यपि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः जापानी-आत्म-रक्षा-सेनानां सामरिक-समायोजनं च द्वौ भिन्नौ क्षेत्रौ दृश्यन्ते तथापि वैश्वीकरणस्य सन्दर्भे तयोः मध्ये सूक्ष्मः किन्तु महत्त्वपूर्णः सम्बन्धः अस्ति भविष्ये उत्पद्यमानानां विविधानां आव्हानानां परिवर्तनानां च उत्तमं प्रतिक्रियां दातुं एतेषां सम्पर्कानाम् अधिकव्यापकं गहनतया च अवगमनस्य आवश्यकता वर्तते |.