सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> PICC इत्यस्य जटिलं परस्परं गूंथनं आधुनिकव्यापारवातावरणं च

पीआईसीसी इत्यस्य जटिलं परस्परं संयोजनं आधुनिकव्यापारवातावरणं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य आर्थिकपरिदृश्ये बीमा-उद्योगस्य विकासः अशांतः इति वक्तुं शक्यते । उद्योगे महत्त्वपूर्णः खिलाडी इति नाम्ना पीआईसीसी सर्वदा परिवर्तनस्य अग्रणी अस्ति । कालस्य उन्नत्या सह ई-वाणिज्यस्य उदयेन बीमा-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । ई-वाणिज्यव्यापारस्य तीव्रवृद्ध्या रसदस्य वितरणस्य च जोखिमाः अधिकाधिकं प्रमुखाः अभवन्, येन बीमासेवानां नूतनाः माङ्गबिन्दवः अपि प्रदत्ताः

पीआईसीसी इत्यस्य नेता इति नाम्ना वाङ्ग टिङ्के इत्यनेन जटिले नित्यं परिवर्तनशीलबाजारवातावरणे कम्पनीं निरन्तरं अग्रे गन्तुं नेतृत्वं कर्तुं महत्त्वपूर्णं कार्यं स्कन्धे अस्ति। तस्य निर्णयनिर्माणं रणनीतिकदृष्टिः च कम्पनीयाः दिशि महत्त्वपूर्णां भूमिकां निर्वहति । ई-वाणिज्येन आनयितपरिवर्तनानां निवारणं कुर्वन् वाङ्ग टिङ्के इत्यस्य विपण्यगतिशीलतां तीक्ष्णतया गृहीतुं, नूतनस्थितेः अनुकूलतायै विकासरणनीतयः निर्मातुं च आवश्यकता वर्तते।

सूचीकृतकम्पनीरूपेण पीआईसीसी इत्यस्य परिचालनं विकासं च पूंजीबाजारस्य सख्तपरिवेक्षणस्य, अनेकेषां निवेशकानां ध्यानस्य च अधीनम् अस्ति । कार्यप्रदर्शनवृद्धिं अनुसृत्य अस्माभिः सामाजिकदायित्वं, निगमप्रतिबिम्बं च अवश्यं ग्रहीतव्यम् । ई-वाणिज्यस्य उदयेन न केवलं उपभोक्तृणां शॉपिङ्गस्य मार्गः परिवर्तितः, अपितु बीमासेवानां माङ्गल्याः, रूपे च गहनः प्रभावः अभवत् । पीआईसीसी इत्यस्य निवेशकानां अपेक्षां पूरयन् ई-वाणिज्ययुगे नूतनपरिवर्तनानां कृते सक्रियरूपेण अनुकूलतां प्राप्तुं, उपभोक्तृभ्यः उत्तमं अधिकं च लक्षितबीमाउत्पादं सेवां च प्रदातुं आवश्यकता वर्तते।

बीमाउद्योगस्य प्रतिस्पर्धात्मकपरिदृश्ये पीआईसीसी तथा अन्येषां बीमाविशालकायानां यथा चाइना एवरब्राइट् समूहः, चाइना ताइपिङ्गसमूहः च इत्येतयोः मध्ये प्रतिस्पर्धा अपि च सहकार्यस्य स्थानं च अस्ति ई-वाणिज्यस्य विकासेन एतेषां उद्यमानाम् कृते सामान्यानि अवसरानि, आव्हानानि च आगतानि सन्ति । प्रतिस्पर्धायां, कम्पनीनां स्वस्य मूलप्रतिस्पर्धायां निरन्तरं सुधारं कर्तुं, उत्पादसंरचनायाः अनुकूलनं कर्तुं, तथा च सहकार्यस्य दृष्ट्या, ते संसाधनसाझेदारी, तकनीकीविनिमय इत्यादीनां माध्यमेन परस्परं लाभं, विजय-विजयं च प्राप्तुं शक्नुवन्ति, तथा च संयुक्तरूपेण स्वस्थानाम् प्रचारं कर्तुं शक्नुवन्ति; उद्योगस्य विकासः।

संक्षेपेण ई-वाणिज्यस्य विकासेन पीआईसीसी-सङ्घस्य कृते अपूर्वाः अवसराः, आव्हानानि च आगतानि सन्ति । वाङ्ग टिङ्के इत्यस्य नेतृत्वे पीआईसीसी इत्यस्य सक्रियरूपेण प्रतिक्रियां दातुं, नवीनतां निरन्तरं कर्तुं, अन्यैः बीमाकम्पनीभिः सह हस्तेन हस्तेन कार्यं कर्तुं, भयंकरबाजारप्रतिस्पर्धायां विशिष्टं भवितुं, बीमाउद्योगस्य विकासे सामाजिकस्थिरतायां च अधिकं योगदानं दातुं आवश्यकता वर्तते।