सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> डिजिटल अर्थव्यवस्था युगे नवीन अवसर एवं उद्योग एकीकरण

डिजिटल अर्थव्यवस्थायुगे नूतनाः अवसराः उद्योगस्य एकीकरणं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अङ्कीयप्रौद्योगिक्याः विकासेन सूचनासञ्चारः अधिकदक्षः द्रुततरः च अभवत् । उद्यमाः अधिकसटीकरूपेण विपण्यमाङ्गं ग्रहीतुं शक्नुवन्ति तथा च परिचालनप्रक्रियाणां अनुकूलनं कर्तुं शक्नुवन्ति। यथा ई-वाणिज्यक्षेत्रे, तथैव बृहत्-आँकडा-विश्लेषणस्य साहाय्येन सटीक-विपणनम्, व्यक्तिगत-अनुशंसाः च प्राप्तुं शक्यन्ते ।

"क्लाउड् फर्स्ट्" इति रणनीतिः ई-वाणिज्यस्य बहु लाभं जनयति । क्लाउड् कम्प्यूटिङ्ग् इत्यस्य शक्तिशालिनः भण्डारण-गणना-क्षमता ई-वाणिज्य-मञ्चान् विशालमात्रायां आँकडानां संसाधनं कर्तुं समर्थयति तथा च प्रणाल्याः स्थिर-सञ्चालनं सुनिश्चितं करोति तस्मिन् एव काले मेघसेवानां लोचदारविस्तारलक्षणं प्रचारक्रियाकलापस्य समये ई-वाणिज्यकम्पनीनां उच्चसमवर्ती आवश्यकतां पूरयितुं शक्नोति

रसदक्षेत्रे अङ्कीकरणस्य अपि महत्त्वपूर्णा भूमिका भवति । बुद्धिमान् रसदव्यवस्थायाः माध्यमेन पार्सलस्य वास्तविकसमयनिरीक्षणं वितरणमार्गस्य अनुकूलनं च प्राप्यते, येन द्रुतवितरणदक्षतायां सेवागुणवत्तायां च सुधारः भवति

ई-वाणिज्यस्य विकासेन आपूर्तिशृङ्खला-नवाचारः अपि प्रवर्धितः अस्ति । अङ्कीयसाधनानाम् साहाय्येन आपूर्तिकर्ताः अधिकसटीकतया माङ्गस्य पूर्वानुमानं कर्तुं शक्नुवन्ति, पूर्वमेव उत्पादनस्य, भण्डारणस्य च योजनां कर्तुं शक्नुवन्ति, तथा च सूचीपश्चात्तान् न्यूनीकर्तुं शक्नुवन्ति ।

परन्तु अङ्कीय-अर्थव्यवस्थायाः विकासे अपि केचन आव्हानाः सन्ति । आँकडासुरक्षा गोपनीयतासंरक्षणं च सर्वोच्चप्राथमिकता अस्ति । एकदा दत्तांशः लीक् भवति तदा उपयोक्तृणां उद्यमानाञ्च महतीं हानिः भविष्यति ।

प्रौद्योगिकी द्रुतगत्या अद्यतनं भवति, तथा च कम्पनीनां नूतनविकासस्य आवश्यकतानां अनुकूलतायै प्रौद्योगिकी उन्नयनं प्रशिक्षणं च निरन्तरं धनं जनशक्तिं च निवेशयितुं आवश्यकता वर्तते।

अङ्कीय-अर्थव्यवस्थायाः तरङ्गे विविध-उद्योगानाम् सहकार्यं, एकीकरणं च सुदृढं कर्तुं आवश्यकता वर्तते । एकत्र कार्यं कृत्वा एव वयं डिजिटलप्रौद्योगिक्याः लाभाय पूर्णं क्रीडां दातुं शक्नुमः, साधारणविकासं च प्राप्तुं शक्नुमः।

संक्षेपेण, अङ्कीय-अर्थव्यवस्थायाः कारणात् ई-वाणिज्य-आदि-उद्योगानाम् कृते व्यापक-विकास-स्थानं प्राप्तम्, परन्तु अस्माकं कृते आव्हानानां प्रति सक्रियरूपेण प्रतिक्रियां दातुं, अवसरान् गृह्णीतुं, उत्तम-विकासं प्राप्तुं च आवश्यकम् |.