सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "झांग जियानपिंगस्य प्रतिभूति व्यापारिकघटनायाः उभरतव्यापारप्रतिमानस्य च आन्तरिकसम्बन्धः"

"झाङ्ग जियानपिंगस्य प्रतिभूतिव्यापारघटनायाः उदयमानव्यापारप्रतिमानयोः च आन्तरिकसम्बन्धः"


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाणिज्यक्षेत्रे नूतनाः व्यापारप्रतिमानाः निरन्तरं उद्भवन्ति, ई-वाणिज्यम् अपि प्रतिनिधिषु अन्यतमम् अस्ति । ई-वाणिज्यस्य विकासः कुशलरसदस्य वितरणस्य च अर्थात् ई-वाणिज्यस्य द्रुतवितरणस्य उपरि निर्भरं भवति ।

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य उदयेन जनानां शॉपिङ्ग्-विधिः, उपभोग-अभ्यासः च परिवर्तितः । अस्य सुविधा उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तूनि सुलभतया क्रेतुं शक्नोति, येन विपण्यस्य व्याप्तिः बहु विस्तारिता भवति ।

परन्तु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य द्रुतविकासस्य कालखण्डे अपि अनेकाः आव्हानाः सन्ति । यथा - वितरणवेगः, सेवागुणवत्ता, पर्यावरणसंरक्षणम् इत्यादयः विषयाः । वितरणस्य गतिं सुधारयितुम् प्रमुखाः ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः निवेशं वर्धयन्ति, रसद-जालस्य अनुकूलनं च निरन्तरं कुर्वन्ति । परन्तु वेगस्य अनुसरणं कुर्वन् कदाचित् सेवागुणवत्तायाः गारण्टी कठिना भवति, तथा च संकुलाः समये समये क्षतिग्रस्ताः, नष्टाः च भवन्ति ।

तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन पर्यावरण-संरक्षणस्य उपरि अपि दबावः उत्पन्नः अस्ति । एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य बृहत् परिमाणेन पर्यावरणस्य उपरि निश्चितः प्रभावः अभवत् यत् हरितरसदं कथं प्राप्तुं शक्यते इति उद्योगस्य समाधानार्थं तात्कालिकसमस्या अभवत्।

झाङ्ग जियानपिङ्ग-घटनायां पुनः गत्वा वित्तीय-बाजारे अवैध-कार्यक्रमाः विपण्यस्य निष्पक्षतां स्थिरतां च नष्टं करिष्यन्ति, निवेशकानां विश्वासं च प्रभावितं करिष्यन्ति |. ई-वाणिज्यस्य द्रुतवितरणक्षेत्रे मानकीकृतं स्वस्थं च विकासवातावरणं स्थापयित्वा एव स्थायिविकासः प्राप्तुं शक्यते ।

वित्तीयबाजारः वा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः वा, दीर्घकालीनसमृद्धिं विकासं च प्राप्तुं तेषां नियमानाम् अनुसरणं, आत्म-अनुशासनं च सुदृढीकरणस्य आवश्यकता वर्तते |.