सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्य-उद्योगे नवीनविकासानां परस्परं संयोजनं तथा च निगमकार्यकारीषु परिवर्तनम्

ई-वाणिज्य-उद्योगे नूतनानां विकासानां परस्परं संयोजनं तथा च निगम-कार्यकारीणां परिवर्तनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यम् उदाहरणरूपेण गृह्यताम् अस्य सुविधाजनकं शॉपिङ्ग् अनुभवं समृद्धं उत्पादचयनं च उपभोक्तृभ्यः गृहात् बहिः न गत्वा विविधान् आवश्यकतान् पूरयितुं शक्नोति। परन्तु ई-वाणिज्य-उद्योगः अपि अनेकानां आव्हानानां सम्मुखीभवति, यथा रसद-वितरणस्य कार्यक्षमता गुणवत्ता च, विक्रय-उत्तर-सेवानां सिद्धिः च एताः समस्याः उपभोक्तृसन्तुष्टिं ई-वाणिज्यमञ्चानां प्रतिष्ठां च प्रत्यक्षतया प्रभावितयन्ति ।

उद्यमस्य शीर्षस्थाने परिवर्तनं प्रायः सामरिकदिशि समायोजनं आन्तरिकप्रबन्धने च परिवर्तनं जनयति । यथा पीआईसीसी समूहस्य "शीर्षनेतुः" परिवर्तनं, तथैव एतत् संगठनात्मकसंरचनायाः समायोजनस्य श्रृङ्खलां व्यावसायिककेन्द्रीकरणे परिवर्तनं च प्रेरयितुं शक्नोति। एषः परिवर्तनः न केवलं कम्पनीयाः एव विकासं प्रभावितं करोति, अपितु सम्पूर्णस्य उद्योगस्य प्रतिस्पर्धात्मकपरिदृश्ये अपि प्रभावं कर्तुं शक्नोति ।

व्यापकदृष्ट्या ई-वाणिज्य-उद्योगस्य विकासः, निगम-कार्यकारीणां परिवर्तनं च स्थूल-आर्थिक-वातावरणेन नीतयैः, नियमैः च प्रतिबन्धितम् अस्ति आर्थिकस्थितौ उतार-चढावः नीतिसमायोजनं च तेषां विकासं प्रवर्धयन्तः बाधकाः वा कारकाः भवितुम् अर्हन्ति ।

अद्यतनस्य अधिकाधिकं तीव्रविपण्यप्रतिस्पर्धायां ई-वाणिज्य-उद्योगस्य उपभोक्तृणां वर्धमान-विविध-आवश्यकतानां सामना कर्तुं सेवानां निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते कम्पनीयाः शीर्षप्रबन्धनस्य निर्णयनिर्माणक्षमता प्रबन्धनक्षमता च प्रत्यक्षतया सम्बद्धा अस्ति यत् कम्पनी नित्यं परिवर्तमानविपण्यवातावरणे पदस्थानं प्राप्तुं विकासं च कर्तुं शक्नोति वा इति।

संक्षेपेण ई-वाणिज्य-उद्योगस्य प्रबलविकासः, निगमकार्यकारीणां परिवर्तनं च आर्थिकसामाजिकविकासस्य भागः अस्ति । अस्माभिः तेषां गतिशीलतायाः विषये ध्यानं दातव्यं, तेषां पृष्ठतः कारणानां प्रभावानां च विश्लेषणं करणीयम्, भविष्यस्य विकासाय उपयोगी सन्दर्भः च प्रदातव्यः ।