समाचारं
समाचारं
Home> Industry News> ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य स्मार्टप्रौद्योगिक्याः च टकरावः एकीकरणं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कृत्रिमबुद्धिः उदाहरणरूपेण गृह्यताम् यद्यपि केषुचित् पक्षेषु उत्तमं प्रदर्शनं करोति तथा च मनुष्यान् अतिक्रमयति तथापि व्यावहारिकप्रयोगेषु अद्यापि बहवः समस्याः सन्ति । ई-वाणिज्यस्य द्रुतवितरणस्य क्षेत्रे रसदमार्गाणां अनुकूलनार्थं, माङ्गल्याः पूर्वानुमानं च कर्तुं कृत्रिमबुद्धेः व्यापकरूपेण उपयोगः भवति । परन्तु इदं मूर्खतापूर्णं नास्ति, पूर्वानुमानं च कदाचित् गलतं भवितुम् अर्हति, येन सूचीपश्चात्तापः अथवा वितरणविलम्बः भवति । यथा विज्ञान-प्रौद्योगिकी-दैनिकपत्रिकायां उक्तं यत् कृत्रिमबुद्धिः अद्यापि "मूर्खता भोला च" अस्ति, मानवमस्तिष्कात् "पाठं शिक्षितुं" आवश्यकता वर्तते ।
मस्तिष्क-प्रेरित-कम्प्यूटिङ्ग्-क्षेत्रे महत्त्वपूर्णां प्रगतिम् अवलोक्य चीनीय-विज्ञान-अकादमी-स्वचालन-संस्थायाः शोधकर्तृणां ली गुओकी-जू बो-योः संयुक्तरूपेण प्राप्ताः परिणामाः बुद्धिमान्-प्रौद्योगिक्याः भविष्यस्य विकासाय नूतनान् विचारान् प्रददति यदि एषा उपलब्धिः ई-वाणिज्यस्य द्रुतवितरणस्य कृते प्रयोक्तुं शक्यते तर्हि तस्य बुद्धिस्तरस्य अधिकं सुधारः भवितुम् अर्हति । यथा, मस्तिष्कस्य न्यूरॉन्सस्य जटिलगतिशीललक्षणानाम् अनुकरणं कृत्वा वयं विशाल-एक्सप्रेस्-वितरण-दत्तांशं उत्तमरीत्या संसाधितुं शक्नुमः, वितरण-दक्षतां च सुधारयितुम् अर्हति
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासः प्रौद्योगिक्याः समर्थनात् अविभाज्यः अस्ति । परन्तु प्रौद्योगिकी सर्वशक्तिमान् नास्ति, अतः नित्यं अन्वेषणं सुधारं च आवश्यकम् अस्ति । अस्मिन् क्रमे अस्माभिः न केवलं प्रौद्योगिक्याः लाभस्य पूर्णं क्रीडां दातव्या, अपितु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्थायिविकासं प्राप्तुं तस्य सीमाः अपि ज्ञातव्याः |.
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अनेकानां आव्हानानां अवसरानां च सम्मुखीभवति । यतो हि उपभोक्तृणां द्रुतवितरणवेगस्य सेवागुणवत्तायाः च अधिकाधिकाः आवश्यकताः सन्ति, ई-वाणिज्यकम्पनयः द्रुतवितरणकम्पनयः च प्रतिस्पर्धां वर्धयितुं प्रौद्योगिकीनिवेशं वर्धयन्ति एव स्मार्ट गोदामस्य, स्वचालकवितरणवाहनानां इत्यादीनां नूतनानां प्रौद्योगिकीनां उद्भवेन ई-वाणिज्यस्य द्रुतवितरणस्य परिचालनप्रतिरूपं परिवर्तयति।
परन्तु नूतनानां प्रौद्योगिकीनां प्रयोगः सर्वदा सुचारुरूपेण नौकायानं न भवति । यथा, स्मार्ट-गोदाम-प्रणाल्याः वास्तविक-सञ्चालनस्य समये विकारः भवितुम् अर्हति, येन मालस्य भण्डारणं, क्रमण-दक्षता च प्रभाविता भवति । स्वयमेव चालयन्ति वितरणवाहनानि कानूनी नैतिकविषयाणां सामनां कुर्वन्ति, यथा जटिलमार्गस्थितौ निर्णयनिर्माणं उत्तरदायित्वं च । एतासां समस्यानां कृते अस्माभिः सम्यक् चिन्तनं करणीयम्, तासां समाधानं च करणीयम् ।
ई-वाणिज्यस्य द्रुतवितरणस्य विकासप्रक्रियायां आँकडासुरक्षा अपि महत्त्वपूर्णः विषयः अस्ति । एकदा दत्तांशः लीक् भवति तदा उपयोक्तृभ्यः गम्भीरं हानिः भविष्यति अतः आँकडासंरक्षणस्य, एन्क्रिप्शनप्रौद्योगिक्याः च अनुप्रयोगं सुदृढं करणं महत्त्वपूर्णम् अस्ति ।
तत्सह ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासेन पर्यावरणस्य उपरि अपि निश्चितः प्रभावः अभवत् । एक्स्प्रेस्-पैकेजिंग्-अपशिष्टस्य महती मात्रा पर्यावरणस्य उपरि दबावं जनयति, हरित-एक्स्प्रेस्-वितरणं कथं प्राप्तुं शक्यते इति च उद्योगस्य केन्द्रबिन्दुः अभवत् केचन कम्पनयः अपघटनीयपैकेजिंगसामग्रीणां पुनःप्रयोगसमाधानस्य च अन्वेषणं आरभन्ते, परन्तु अद्यापि अधिकनवाचारस्य, प्रयत्नस्य च आवश्यकता वर्तते ।
संक्षेपेण वक्तुं शक्यते यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः प्रौद्योगिक्याः चालितः अग्रे गच्छति, परन्तु तस्य समक्षं बहवः समस्याः, आव्हानानि च सन्ति । उद्योगस्य स्वस्थं स्थायिविकासं प्राप्तुं वैज्ञानिकदृष्टिकोणेन अभिनवभावनायाश्च सह प्रासंगिकप्रौद्योगिकीनां निरन्तरं सुधारं विकासं च करणीयम्।