समाचारं
समाचारं
Home> Industry News> चीनस्य आपूर्तिशृङ्खलायाः अमेरिकी-देशस्य निरोधः तथा च ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य सम्भाव्य-चुनौत्यः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः विगत-कतिपयेषु दशकेषु द्रुत-विकासं प्राप्तवान्, आधुनिक-वाणिज्यस्य महत्त्वपूर्णः समर्थनः च अभवत् । परन्तु संयुक्तराज्यसंस्थायाः एषः आपूर्तिशृङ्खलानिरोधव्यवहारः वैश्विकआपूर्तिशृङ्खलायाः स्थिरतां बाधितुं शक्नोति, तस्मात् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य सीमापार-रसद-व्यवस्था, मूल्य-नियन्त्रणं, सेवा-गुणवत्ता च प्रभावितं कर्तुं शक्नोति
सीमापारं रसदस्य दृष्ट्या अमेरिकीनिरोधनीत्या सीमाशुल्कनिरीक्षणं तीव्रं भवति, रसदपरिवहनमार्गेषु बाधा भवति, तस्मात् मालस्य परिवहनसमयः दीर्घः भवति ई-वाणिज्यवितरणकम्पनीनां कृते एतस्य अर्थः ग्राहकसन्तुष्टेः सम्भाव्यः न्यूनता, यतः उपभोक्तारः सामान्यतया स्वक्रयणं यथाशीघ्रं प्राप्तुम् इच्छन्ति एकदा शिपिङ्गसमयः अतिदीर्घः भवति तदा ग्राहकाः अन्येषां प्रतियोगिनां सेवां चयनं कर्तुं प्रेरयितुं शक्नुवन्ति ।
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य सम्मुखे व्यय-नियन्त्रणम् अपि महत्त्वपूर्णः विषयः अस्ति । अमेरिकादेशे निरोधनीत्या कच्चामालस्य मूल्यं अधिकं भवितुम् अर्हति, रसदव्ययस्य वृद्धिः च भवितुम् अर्हति । एतेषां वर्धमानव्ययस्य सामना कर्तुं ई-वाणिज्यस्य द्रुतवितरणकम्पनीनां मूल्यवर्धनस्य आवश्यकता भवितुम् अर्हति, परन्तु एतेन विपण्यप्रतिस्पर्धा प्रभाविता भवितुम् अर्हति ।
सेवागुणवत्ता अपि ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासं प्रभावितं कुर्वन् प्रमुखः कारकः अस्ति । यदि अमेरिकादेशे आपूर्तिशृङ्खलानिरोधेन रसदस्य दुर्बलता भवति तथा च नष्टस्य अथवा क्षतिग्रस्तस्य मालस्य वृद्धिः भवति तर्हि ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां प्रतिष्ठा क्षतिग्रस्ता भविष्यति, येन तेषां दीर्घकालीनविकासः प्रभावितः भविष्यति
परन्तु एतेषां आव्हानानां सम्मुखे ई-वाणिज्यस्य द्रुतवितरण-उद्योगः समाधानरहितः नास्ति । एकतः कम्पनयः प्रौद्योगिकी-नवीनतां सुदृढां कर्तुं शक्नुवन्ति तथा च रसद-वितरणस्य कार्यक्षमतां सटीकतायां च सुधारं कर्तुं शक्नुवन्ति । यथा, परिवहनमार्गाणां अनुकूलनार्थं गोदामप्रबन्धनस्य बुद्धिस्तरस्य उन्नयनार्थं च बृहत्दत्तांशस्य कृत्रिमबुद्धेः च उपयोगः कर्तुं शक्यते ।
अपरपक्षे ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः आपूर्ति-शृङ्खला-अस्थिरतायाः संयुक्तरूपेण सामना कर्तुं घरेलु-विदेशीय-साझेदारैः सह सहकार्यं सुदृढं कर्तुं शक्नुवन्ति । निकटतरसहकारसम्बन्धं स्थापयित्वा संसाधनसाझेदारी, पूरकलाभाः च प्राप्तुं शक्यन्ते, येन परिचालनजोखिमाः न्यूनीभवन्ति ।
तत्सह, ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासाय समर्थनार्थं सर्वकारः प्रासंगिकनीतयः अपि प्रवर्तयितुं शक्नोति । यथा, अधिकानुकूलव्यापारस्थित्यर्थं प्रयत्नार्थं अन्यैः देशैः सह व्यापारवार्तालापं सुदृढं कुर्वन्तु
संक्षेपेण, चीनस्य आपूर्तिशृङ्खलायाः अमेरिकी-नियन्त्रणेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगाय बहवः आव्हानाः आगताः तथापि यावत् कम्पनयः सक्रियरूपेण प्रतिक्रियां ददति, नवीनतां सहकार्यं च सुदृढं करोति, तथा च सर्वकारः दृढं समर्थनं ददाति, तावत् ई-वाणिज्यम् एक्सप्रेस् डिलिवरी उद्योगः अद्यापि कठिनतानां मध्ये स्थिरविकासं प्राप्स्यति इति अपेक्षा अस्ति।