सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यं रसदं च नवयुगे अन्तर्गुथनं विकासश्च

ई-वाणिज्यं रसदं च : नूतनयुगे परस्परं संलग्नं विकासं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य विकासेन रसदकम्पनयः सेवासु निरन्तरं नवीनतां अनुकूलितुं च प्रेरिताः सन्ति । उपभोक्तृणां द्रुतवितरणस्य अपेक्षां पूरयितुं रसदकम्पनीभिः प्रौद्योगिक्यां निवेशं वर्धितं तथा च पार्सलप्रक्रियाकरणस्य गतिं सटीकता च सुधारयितुम् स्वचालितछाँटीकरणसाधनं, बुद्धिमान् वितरणप्रणाली इत्यादीनां प्रवर्तनं कृतम् अस्ति तस्मिन् एव काले रसदकम्पनयः गोदामप्रबन्धने अपि कठिनं कार्यं कुर्वन्ति, बृहत्दत्तांशविश्लेषणस्य उपयोगेन विपण्यमाङ्गस्य पूर्वानुमानं कुर्वन्ति तथा च आदेशानां स्थापनानन्तरं द्रुतवितरणं सुनिश्चित्य लोकप्रियपदार्थानाम् पूर्वमेव आरक्षणं कुर्वन्ति

परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य अपि केचन आव्हानाः सन्ति । यथा, शिखर-शॉपिङ्ग्-काले रसद-जालपुटेषु जामस्य प्रवृत्तिः भवति, येन संकुल-विलम्बः भवति । तदतिरिक्तं दूरस्थक्षेत्रेषु वितरणव्ययः अधिकः भवति, सेवागुणवत्ता च सुधारस्य आवश्यकता वर्तते । एतासां समस्यानां समाधानार्थं ई-वाणिज्यकम्पनीनां रसदकम्पनीनां च सहकार्यं सुदृढं कर्तुं, आपूर्तिशृङ्खलाप्रबन्धनस्य संयुक्तरूपेण अनुकूलनं कर्तुं च आवश्यकता वर्तते।

उपभोक्तृणां दृष्ट्या ई-वाणिज्यस्य द्रुतवितरणस्य सेवागुणवत्तायाः आवश्यकताः तेषां अधिकाधिकाः सन्ति । द्रुतवितरणस्य अतिरिक्तं, भवान् वास्तविकसमये संकुलस्य शिपिङ्गस्थितिं निरीक्षितुं समर्थः भवितुम् इच्छति तथा च समीचीनवितरणसमयं ज्ञातुम् इच्छति। अतः रसदकम्पनीनां अधिकपारदर्शी सटीकं च रसदसूचनासेवाः प्रदातुं आवश्यकता वर्तते।

पर्यावरणसंरक्षणस्य दृष्ट्या ई-वाणिज्य-एक्सप्रेस्-द्वारा वितरितानां पार्सलानां बहूनां संख्या अपि किञ्चित् पर्यावरणीयदबावम् आनयति । अत्यधिकं पैकेजिंग् सामग्रीः संसाधनानाम् अपव्ययम् करोति, कचराणां निष्कासनस्य भारं च वर्धयति । सततविकासं प्राप्तुं ई-वाणिज्य-रसद-कम्पनीनां संयुक्तरूपेण हरित-पैकेजिंग्-पुनःप्रयोगसमाधानस्य अन्वेषणस्य आवश्यकता वर्तते ।

संक्षेपेण, ई-वाणिज्यस्य द्रुतवितरणं ई-वाणिज्य-उद्योगस्य महत्त्वपूर्णः भागः अस्ति, तस्य विकासस्य सम्पूर्णव्यापार-पारिस्थितिकीतन्त्रे गहनः प्रभावः भवति । भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः भवति तथा च विपण्यमागधायां परिवर्तनेन सह ई-वाणिज्य-एक्सप्रेस्-वितरणं उपभोक्तृभ्यः अधिक-उच्च-गुणवत्ता-कुशल-पर्यावरण-अनुकूल-सेवाः प्रदातुं नवीनतां, सुधारं च निरन्तरं करिष्यति