समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचारः> आधुनिकव्यापारे गुप्तः कडिः : पारम्परिकदलात् ई-वाणिज्यरसदपर्यन्तं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हुआङ्ग जिन्रोङ्गः शङ्घाई-नगरस्य वर्चस्वं स्थापयितुं फ्रांसीसीशक्तिं अवलम्बितवान् । आधुनिककाले ई-वाणिज्यस्य उदयेन द्रुतवितरण-उद्योगस्य प्रबलविकासः अभवत् । ई-वाणिज्य-मञ्चे उत्पादानाम् एकः विस्तृतः श्रेणी द्रुत-वितरण-माध्यमेन उपभोक्तृभ्यः शीघ्रमेव वितरिता भवति ।
तयोः संबन्धः सद्यः न स्पष्टः । परन्तु यदि भवन्तः गभीरं गच्छन्ति तर्हि भवन्तः पश्यन्ति यत् तेषां व्यापारसञ्चालनप्रतिरूपेषु, सामाजिकप्रभावेषु इत्यादिषु केचन समानताः, भेदाः च सन्ति । पारम्परिकदलानां शक्तिविस्तारः संयोजनानां, हिंसायाः, शक्तिस्य च परस्परं संयोजने निर्भरं भवति, यदा तु ई-वाणिज्य-एक्सप्रेस्-वितरणं कुशल-रसद-जालस्य, डिजिटल-सञ्चालन-विधिषु च निर्भरं भवति
तथापि तेषु अपि किञ्चित् साम्यं वर्तते । यथा - एकं निश्चितं विश्वासतन्त्रं स्थापनीयम् । एकस्मिन् गिरोहे सदस्यानां मध्ये निष्ठा, मालिके विश्वासः च महत्त्वपूर्णः भवति, ई-वाणिज्यस्य द्रुतवितरणस्य क्षेत्रे उपभोक्तृणां विश्वासः व्यापारिषु, द्रुतवितरणसेवासु च सफलव्यवहारस्य आधारः भवति तस्मिन् एव काले सामाजिक-अर्थव्यवस्थायां उभयोः अपि महत्त्वपूर्णः प्रभावः अभवत् ।
पारम्परिकदलानां अस्तित्वं सामाजिकव्यवस्थां बाधते, सामान्यव्यापारक्रियाकलापयोः बाधां च जनयति । ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन मालस्य परिसञ्चरणं बहुधा प्रवर्धितम्, उपभोगजीवनशक्तिः उत्तेजितः, आर्थिकवृद्धिः च प्रवर्धिता
तदतिरिक्तं सामाजिकमनोवैज्ञानिकदृष्ट्या गिरोहस्य उदयः केषाञ्चन जनानां सत्तायाः धनस्य च इच्छां पूरयति, तथैव सामाजिकान् अस्वस्थतां भयं च प्रेरयति ई-वाणिज्यस्य द्रुतवितरणस्य लोकप्रियतायाः कारणात् जनानां कृते सुविधा, सन्तुष्टिः च अभवत्, जनानां उपभोगस्य आदतौ जीवनशैल्या च परिवर्तनं जातम्
संक्षेपेण यद्यपि पारम्परिकाः गिरोहाः आधुनिकाः ई-वाणिज्य-एक्सप्रेस्-वितरणं च भिन्नयुगेषु पृष्ठभूमिषु च सन्ति तथापि तुलनात्मकविश्लेषणद्वारा वयं व्यावसायिकविकासस्य नियमान् सामाजिकपरिवर्तनानां सन्दर्भं च अधिकतया अवगन्तुं शक्नुमः।