सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनस्य विनिर्माण-रसदसेवानां समन्वितविकासः

चीनदेशे विनिर्माण-रसदसेवानां समन्वितविकासः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेड् इन चाइना मम देशस्य आर्थिकविकासस्य महत्त्वपूर्णः स्तम्भः सर्वदा एव अस्ति, परन्तु वैश्विकस्पर्धायां अद्यापि तस्य मूलप्रौद्योगिक्याः ब्राण्ड्-मूल्ये च निरन्तरं सुधारस्य आवश्यकता वर्तते |. विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां विकासः न केवलं चीनदेशे निर्मितानाम् उत्पादानाम् वैश्विकं गन्तुं सुविधां प्रदाति, अपितु तेषां कृते अधिकानि आवश्यकतानि अपि अग्रे स्थापयति।

एकतः कुशलाः विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् चीनदेशे निर्मिताः मालाः उपभोक्तृभ्यः समये एव सटीकरूपेण च वितरिताः भवन्ति, येन उपभोक्तृणां क्रयण-अनुभवः वर्धते तथा च विक्रयणं प्रवर्तते |. उदाहरणार्थं यदि चीनीय-इलेक्ट्रॉनिक्स-निर्मातृणां उत्पादाः द्रुत-विश्वसनीय-विदेशीय-एक्सप्रेस्-सेवानां माध्यमेन विदेशीय-उपभोक्तृभ्यः प्राप्तुं शक्नुवन्ति, परिवहनस्य समये च उत्तम-स्थितौ तिष्ठन्ति, तर्हि उपभोक्तृणां अनुकूलता, ब्राण्ड्-प्रति निष्ठा च वर्धते, ब्राण्ड्-प्रचारे, विपण्य-भागे च सुधारः भविष्यति, सहायकः च भविष्यति विस्तारः ।

अपरपक्षे विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अपि चीनदेशे निर्मितानाम् उत्पादानाम् गुणवत्तायाः, पैकेजिंग् इत्यस्य च अधिकानि आवश्यकतानि स्थापयन्ति दीर्घदूरपरिवहनकाले उत्पादानाम् क्षतिः न भवति इति सुनिश्चित्य निर्मातृभ्यः उत्पादस्य डिजाइनं पैकेजिंग् प्रक्रियां च सुधारयितुम् आवश्यकं भवति, यत् किञ्चित्पर्यन्तं कम्पनीभ्यः अनुसन्धानविकासयोः निवेशं वर्धयितुं उत्पादस्य गुणवत्तां च सुधारयितुम् प्रेरयति

तस्मिन् एव काले विदेशेषु द्रुतवितरणसेवानां व्ययः चीनदेशे निर्मितानाम् उत्पादानाम् मूल्यप्रतिस्पर्धां अपि प्रभावितं करिष्यति । यदि द्रुतवितरणव्ययः अत्यधिकः भवति तर्हि उत्पादस्य मूल्येषु वृद्धिः भवति, अन्तर्राष्ट्रीयविपण्ये तस्य प्रतिस्पर्धा च दुर्बलतां जनयितुं शक्नोति । अतः चीनीयविनिर्माणकम्पनीनां उत्पादनस्य आपूर्तिशृङ्खलाप्रबन्धनस्य च अनुकूलनं कर्तुं तथा च व्ययस्य न्यूनीकरणस्य आवश्यकता वर्तते तथा च विदेशेषु द्रुतगतिना द्वारसेवानां माङ्गल्याः अनुकूलतायै उत्पादस्य गुणवत्तां सुनिश्चितं करणीयम्।

फॉक्सकोन् इत्यस्य उदाहरणरूपेण गृहीत्वा तस्य "पुनरागमनस्य" निर्णयः बहुभिः कारकैः प्रभावितः भवितुम् अर्हति । तेषु, कुशलविदेशीय-एक्सप्रेस्-द्वार-द्वार-सेवा सहितं घरेलु-व्यापक-रसद-सेवा-व्यवस्था महत्त्वपूर्ण-विचारः भवितुम् अर्हति एतेन Foxconn ग्राहकानाम् आवश्यकतानां उत्तमरीत्या पूर्तये, उत्पादवितरणदक्षतां सुधारयितुम्, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं समर्थः भवति ।

परन्तु चीनीयनिर्माणस्य, विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां समन्वित-विकासस्य साकारीकरणाय अद्यापि केचन आव्हानाः सन्ति सर्वप्रथमं, अन्तर्राष्ट्रीयरसदबाजारस्य अनिश्चितता जटिलता च, यथा नीतिविनियमयोः परिवर्तनं, विनिमयदरस्य उतार-चढावः इत्यादयः, विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां स्थिरतां, मूल्यं च प्रभावितं कर्तुं शक्नुवन्ति द्वितीयं, विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृमागधासु विपण्यमानकेषु च भेदाः सन्ति, चीनीयनिर्माणकम्पनीनां लक्ष्यविपण्यस्य लक्षणानाम् अनुसारं स्वस्य उत्पादसेवारणनीतयः समायोजितुं आवश्यकाः सन्ति

एतासां आव्हानानां निवारणाय चीनीयनिर्माणकम्पनीनां, रसदसेवाप्रदातृणां च सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते। उभयपक्षः संयुक्तरूपेण रसदसमाधानं अनुकूलितुं, रसददक्षतां सुधारयितुम्, बृहत् आँकडानां बुद्धिमान् प्रौद्योगिक्याः च माध्यमेन व्ययस्य न्यूनीकरणं कर्तुं शक्नोति। तस्मिन् एव काले सर्वकारेण रसद-उद्योगस्य विकासाय समर्थनार्थं प्रासंगिकनीतयः अपि प्रवर्तनीयाः, चीनीय-निर्माणस्य, विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां समन्वित-विकासाय च उत्तमं वातावरणं निर्मातव्यम् |.

संक्षेपेण, यदि मेड इन चाइना वैश्विकविपण्ये विशिष्टतां प्राप्तुम् इच्छति तथा च मूल्यशृङ्खलायाः उपरि गन्तुं स्वस्य लक्ष्यं प्राप्तुं इच्छति तर्हि विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवायाः महत्त्वपूर्णस्य रसद-चैनलस्य पूर्णं उपयोगं कर्तुं, तस्य निरन्तरं सुधारं कर्तुं च आवश्यकम् | प्रतिस्पर्धात्मकता अनुकूलता च। एवं एव वयं तीव्र-अन्तर्राष्ट्रीय-स्पर्धायां अजेयः एव तिष्ठितुं शक्नुमः |