समाचारं
समाचारं
Home> उद्योगसमाचारः> वैश्विकऊर्जापरिवर्तनस्य अन्तर्गतं चीनस्य ऊर्जासंकल्पनासु परिवर्तनं नूतनावकाशश्च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य ऊर्जावर्तमानस्थितेः आव्हानानि
सम्प्रति चीनस्य ऊर्जा-उपभोग-संरचनायां अद्यापि पारम्परिक-ऊर्जायाः प्रधानता वर्तते, यत्र अङ्गार-तैल-इत्यादीनां जीवाश्म-ऊर्जानां अति-निर्भरता अस्ति, येन न केवलं पर्यावरण-प्रदूषणं भवति, अपितु ऊर्जा-आपूर्तिः अपि महता दबावेन भवति तत्सह ऊर्जायाः असमानवितरणं भवति, केषुचित् क्षेत्रेषु ऊर्जायाः आपूर्तिः कठिना भवति, ऊर्जायाः परिवहनस्य, परिनियोजनस्य च बहवः कष्टाः सन्तिवैश्विक ऊर्जा परिदृश्ये परिवर्तनम्
वैश्विकरूपेण नूतनाः ऊर्जाप्रौद्योगिकीः तीव्रगत्या वर्धन्ते, सौर ऊर्जा, पवन ऊर्जा इत्यादीनां स्वच्छ ऊर्जायाः अनुपातः क्रमेण वर्धमानः अस्ति । अन्तर्राष्ट्रीय ऊर्जाविपण्ये प्रतिस्पर्धा तीव्रा अस्ति, देशाः ऊर्जाप्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धितवन्तः, नूतन ऊर्जाक्षेत्रे लाभं प्राप्तुं प्रयतन्तेविदेशेषु द्रुतप्रसवस्य सम्भाव्यः प्रभावः
यद्यपि विदेशेषु द्वारे द्वारे द्रुतवितरणं ऊर्जाक्षेत्रेण सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि गहनतरविश्लेषणात् कुशलं रसदप्रतिरूपं, तस्य प्रतिनिधित्वं करोति सीमापारव्यापारस्य सुविधा च तस्य प्रवाहस्य आवंटनस्य च परोक्षप्रभावं जनयति ऊर्जा। कुशल-द्रुत-वितरण-सेवाभिः अन्तर्राष्ट्रीय-व्यापारस्य समृद्धिः प्रवर्धिता, तस्मात् ऊर्जायाः माङ्गं, आपूर्ति-प्रतिरूपं च प्रभावितं जातम् । यथा, केचन उच्चमूल्यवर्धित-उत्पादाः विदेशेषु द्रुत-वितरणद्वारा शीघ्रमेव घरेलु-विपण्ये प्रविशन्ति, येन सम्बन्धित-उद्योगानाम् विकासः चालितः भवितुम् अर्हति, तस्मात् ऊर्जा-उपभोगः वर्धते तस्मिन् एव काले द्रुतवितरण-उद्योगस्य एव संचालनम् अपि ऊर्जा-समर्थनात् अविभाज्यम् अस्ति, तस्य परिवहन-क्रमण-आदि-सम्बद्धानां कृते बहु-शक्तिः आवश्यकी भवतिचीनस्य ऊर्जासंकल्पनायां परिवर्तनस्य आवश्यकता
एतादृशी स्थितिः सम्मुखीकृत्य चीनदेशस्य ऊर्जासुरक्षायाः पुरातनसंकल्पनायाः तत्कालतया मुक्तिः आवश्यकी अस्ति। अस्माभिः न केवलं ऊर्जा-आपूर्ति-सुरक्षायां ध्यानं दातव्यं, अपितु ऊर्जा-उपयोग-दक्षतायां स्वच्छ-विकासे च ध्यानं दातव्यम् | ऊर्जास्वावलम्बनस्य उन्नतिं कर्तुं आयातित ऊर्जायाः उपरि निर्भरतां न्यूनीकर्तुं च नवीन ऊर्जाप्रौद्योगिकीनां अनुसन्धानं, विकासं, अनुप्रयोगं, प्रचारं च वर्धयितव्यम्।नवीन अवसर एवं विकास दिशाएँ
वैश्विक ऊर्जायाः महतीनां परिवर्तनानां मध्ये चीनदेशः अवसरं गृह्णीयात्, अन्तर्राष्ट्रीयऊर्जासहकार्ये सक्रियरूपेण भागं गृह्णीयात्, उन्नत ऊर्जाप्रौद्योगिक्याः प्रबन्धनस्य च अनुभवस्य परिचयं कर्तुं च अर्हति तत्सह ऊर्जासंरचनायाः अनुकूलनार्थं उन्नयनार्थं च ऊर्जाभण्डारणप्रौद्योगिकी, हाइड्रोजन ऊर्जा इत्यादीनां स्थानीयनवीनऊर्जा-उद्योगानाम् सशक्ततया विकासः करणीयः ऊर्जानीतीनां मार्गदर्शनं पर्यवेक्षणं च सुदृढं कुर्वन्तु तथा ऊर्जाबाजारस्य स्वस्थविकासं प्रवर्धयन्तु। संक्षेपेण वैश्विक ऊर्जापरिवर्तनस्य तरङ्गे केवलं स्वस्य ऊर्जासंकल्पनानां निरन्तरं अद्यतनीकरणेन एव चीनदेशः भविष्ये ऊर्जाप्रतियोगितायां अजेयः तिष्ठति, स्थायिविकासस्य लक्ष्यं च प्राप्तुं शक्नोति।