सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनीयरूटर-विदेशीय-बाजारेषु परिवर्तनम्

चीनीयरूटर्-विदेशीय-विपण्येषु परिवर्तनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य सिस्को इत्यादीनां कम्पनीनां प्रतिस्पर्धात्मकदबावः, तथैव अमेरिकीसर्वकारेण विभिन्नकारणानां कृते लक्षितपरिपाटैः चीनीयरूटरानाम् विदेशविस्तारे बहवः बाधाः योजिताः साइबर-आक्रमणानां समस्या ततोऽपि दुर्गता अस्ति, येन विदेशेषु चीनीय-रूटर-जीवित-वातावरणं अधिकाधिकं कठिनं भवति ।

अन्यदृष्ट्या विदेशेषु द्वारे द्वारे सेवा चीनीयरूटरानाम् विदेशविक्रयवितरणेन सह अविच्छिन्नरूपेण सम्बद्धा अस्ति । कुशलं द्रुतवितरणसेवा सुनिश्चितं कर्तुं शक्नोति यत् रूटराः उपभोक्तृभ्यः समये एव वितरिताः भवन्ति, येन उपयोक्तृअनुभवः सुधरति । परन्तु द्रुतप्रसवप्रक्रियायां केचन जोखिमाः समस्याः च भवितुम् अर्हन्ति । यथा परिवहनकाले क्षतिः, नष्टाः संकुलाः इत्यादयः उत्पादेन उपभोक्तृसन्तुष्टिं प्रभावितं करिष्यन्ति ।

एकस्मिन् समये विभिन्नेषु देशेषु क्षेत्रेषु च द्रुतवितरणसेवानां कृते भिन्नाः नियमाः आवश्यकताः च सन्ति । एतदर्थं कम्पनीभिः विदेशेषु द्रुतवितरणसेवानां उपयोगं कुर्वन् स्थानीयनीतयः नियमाः च पूर्णतया अवगन्तुं आवश्यकं भवति यत् अवैधसञ्चालनेन उत्पद्यमानं अनावश्यकं कष्टं परिहरति।

गभीरं गत्वा विदेशेषु विपण्येषु चीनीयरूटर्-मध्ये स्पर्धा न केवलं उत्पाद-प्रौद्योगिक्याः गुणवत्तायाः च स्पर्धा, अपितु सेवा-प्रणालीनां स्पर्धा अपि अस्ति विदेशेषु द्वारे द्वारे द्रुतवितरणं सेवाप्रणाल्याः महत्त्वपूर्णः भागः अस्ति, तस्याः कार्यक्षमता गुणवत्ता च ब्राण्ड्-प्रतिबिम्बेन, विपण्य-भागेन च प्रत्यक्षतया सम्बद्धा अस्ति

चीनीय-रूटर-कम्पनीनां कृते विदेशेषु विपण्येषु पदस्थापनार्थं निरन्तरं नवीनतायाः, उत्पाद-प्रदर्शनस्य सुधारस्य च अतिरिक्तं, तेषां कृते एक्स्प्रेस्-वितरणं इत्यादीनां सेवा-लिङ्कानां अनुकूलनं अपि आवश्यकम् अस्ति विश्वसनीय-एक्सप्रेस्-वितरण-साझेदारैः सह दीर्घकालीन-स्थिर-सहकारी-सम्बन्धानां स्थापना तथा च रसद-निरीक्षणस्य, विक्रय-पश्चात्-सेवानां च सुदृढीकरणं प्रतिस्पर्धां वर्धयितुं प्रमुखाः रणनीतयः सन्ति

तदतिरिक्तं अमेरिकादेशेभ्यः अन्येभ्यः देशेभ्यः अन्यायपूर्णव्यवहारस्य, साइबर-आक्रमणस्य धमकीनां च सम्मुखे चीन-कम्पनीभिः सक्रियरूपेण प्रतिकार-उपायाः करणीयाः |. प्रौद्योगिकीसंशोधनविकासं सुदृढं कुर्वन्तु तथा च सम्भाव्यजोखिमप्रतिरोधाय संजालसुरक्षासंरक्षणक्षमतासु सुधारं कुर्वन्तु। तत्सह, अस्माभिः कानूनीमाध्यमेन स्वस्य वैध-अधिकारस्य हितस्य च रक्षणं करणीयम्, चीन-उद्यमानां दृढं वृत्तं, बलं च अन्तर्राष्ट्रीय-समुदायस्य समक्षं प्रदर्शयितव्यम् |.

संक्षेपेण विदेशेषु विपण्येषु चीनीयरूटर्-विकासाय बहु दूरं गन्तव्यम् अस्ति । अस्य कृते स्थायिविकासं प्राप्तुं वैश्विकप्रयोक्तृभ्यः उच्चगुणवत्तायुक्तं संजालसंयोजनसमाधानं च प्रदातुं प्रौद्योगिकी-नवीनीकरणे, सेवा-अनुकूलने, चुनौतीनां प्रतिक्रियायाः च प्रयत्नाः आवश्यकाः सन्ति