समाचारं
समाचारं
Home> Industry News> चीनस्य विपण्यस्य उद्घाटनस्य सीमापारस्य रसदस्य च सम्भाव्यं परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक-आर्थिक-एकीकरणस्य प्रवृत्तेः अन्तर्गतं चीनस्य पूंजी-बाजारस्य उद्घाटनं महत्त्वपूर्णा विकास-दिशा अभवत् । QFII योग्यतासूचिकायाः विस्तारः चीनीयविपण्ये अन्तर्राष्ट्रीयनिवेशकानां विश्वासं अपेक्षां च प्रतिबिम्बयति। एतेन न केवलं धनस्य प्रवाहः भवति, अपितु आन्तरिकवित्तीयविपण्यस्य सुधारः विकासः च प्रवर्तते ।
तस्मिन् एव काले सीमापारं ई-वाणिज्यस्य उदयेन सह विदेशेषु द्रुतवितरणसेवाः नूतनावकाशानां, आव्हानानां च सामनां कुर्वन्ति । सीमापार-शॉपिङ्गस्य उपभोक्तृणां माङ्गल्यं निरन्तरं वर्धते, येन द्रुतवितरणस्य समयसापेक्षता, सुरक्षा, सेवागुणवत्ता च अधिकानि माङ्गलानि स्थापयन्ति
एतासां आवश्यकतानां पूर्तये विदेशेषु एक्स्प्रेस्-कम्पनयः स्वस्य रसद-जालस्य अनुकूलनं निरन्तरं कुर्वन्ति, परिवहन-दक्षतायां च सुधारं कुर्वन्ति । यथा, मालस्य द्रुतक्रमणं वितरणं च प्राप्तुं बुद्धिमान् गोदामप्रबन्धनव्यवस्थायाः उपयोगः कर्तुं शक्यते । तस्मिन् एव काले वयं विभिन्नदेशेभ्यः रसदकम्पनीभिः सह सहकार्यं सुदृढं करिष्यामः, निकटतरं वैश्विकं रसदशृङ्खलां स्थापयिष्यामः च।
परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा सर्वदा सुचारु नौकायानं न भवति । विभिन्नेषु देशेषु क्षेत्रेषु च कानूनानां, नियमानाम्, करनीतीनां च भेदेन द्रुतवितरणव्यापारे बहवः बाधाः आगताः यथा - केचन मालाः आयातप्रतिबन्धस्य अधीनाः अथवा उच्चशुल्कस्य अधीनाः भवितुम् अर्हन्ति ।
तदतिरिक्तं भाषायाः सांस्कृतिकस्य च भेदाः अपि दुर्सञ्चारं जनयितुं शक्नुवन्ति, सेवायाः गुणवत्तां च प्रभावितं कर्तुं शक्नुवन्ति । संकुलनिरीक्षणे सूचनाप्रतिक्रियायां च केचन दोषाः सन्ति, येन उपभोक्तृभ्यः वास्तविकसमये द्रुतवितरणस्य प्रगतिः अवगन्तुं कठिनं भवति
अस्य अभावेऽपि प्रौद्योगिक्याः उन्नतिः, उद्योगस्य निरन्तरविकासेन च विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवासु अद्यापि व्यापक-विकास-संभावनाः सन्ति भविष्ये अपेक्षा अस्ति यत् बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां माध्यमेन अधिकसटीकं रसदपूर्वसूचना, अनुकूलनं च प्राप्तं भविष्यति, सेवास्तरस्य च अधिकं सुधारः भविष्यति
संक्षेपेण चीनीयविपण्यस्य उद्घाटनं विदेशेषु च द्वारे द्वारे द्रुतवितरणसेवाः परस्परं परस्परं संवादं कुर्वन्ति, प्रचारं च कुर्वन्ति। अस्मिन् क्रमे सर्वेषां पक्षानां मिलित्वा कष्टानि दूरीकर्तुं विजय-विजय-परिणामं प्राप्तुं च आवश्यकता वर्तते ।