समाचारं
समाचारं
Home> उद्योगसमाचारः> नाटो-संस्थायाः एशिया-प्रशांत-कार्याणां पृष्ठतः : विदेशीय-एक्सप्रेस्-उद्योगेन सह अप्रत्यक्ष-सम्बन्धः |
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु असम्बद्धप्रतीतस्य विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य वस्तुतः पृष्ठतः परोक्ष-सम्बन्धाः सन्ति । विदेशेषु द्रुतवितरणव्यापारस्य तीव्रविकासेन देशानाम् आर्थिकसम्बन्धाः समीपस्थाः अभवन् । वैश्वीकरणस्य सन्दर्भे व्यापारविनिमयः अधिकाधिकं भवति, मालस्य द्रुतप्रसारणं च आर्थिकविकासाय महत्त्वपूर्णं समर्थनं जातम्
यथा यथा विभिन्नदेशानां आर्थिकपरस्परनिर्भरता वर्धते तथा तथा क्षेत्रीयस्थिरतायाः सुरक्षायाश्च अधिकानि आवश्यकतानि अपि भवन्ति । नाटो-कार्याणां श्रृङ्खला क्षेत्रीयशान्तिं स्थिरतां च किञ्चित्पर्यन्तं प्रभावितवती, तथा च विदेशेषु एक्स्प्रेस्-वितरण-उद्योगे सम्भाव्यः प्रभावः अभवत् अस्थिरस्थित्या रसदमार्गाः अवरुद्धाः, परिवहनव्ययस्य वृद्धिः, वितरणसमये विलम्बः इत्यादीनि समस्याः उत्पद्यन्ते ।
अपरपक्षे विदेशेषु एक्स्प्रेस्-वितरण-उद्योगे प्रौद्योगिकी-नवीनता, सेवा-उन्नयनं च विज्ञान-प्रौद्योगिक्याः क्षेत्रे विविध-देशानां प्रतिस्पर्धात्मकां स्थितिं च किञ्चित्पर्यन्तं प्रतिबिम्बयति तथा च एषा स्पर्धा एशिया-प्रशांतक्षेत्रे नाटो-सङ्घस्य सैन्यविन्यासेन सह सूक्ष्मतया सम्बद्धा अस्ति।
अद्यतन-अन्तर्राष्ट्रीय-वातावरणे विदेशेषु द्रुत-वितरण-उद्योगः न केवलं आर्थिक-आदान-प्रदानस्य सेतुः, अपितु अन्तर्राष्ट्रीय-सम्बन्धेषु परिवर्तनस्य बैरोमीटर् अपि अस्ति अस्माभिः अन्तर्राष्ट्रीयस्थित्या सह तस्य जटिलसम्बन्धः अधिकव्यापकेन गहनतया च द्रष्टव्यः।
संक्षेपेण यद्यपि विदेशेषु द्रुतवितरण-उद्योगः अन्तर्राष्ट्रीयराजनैतिकसैन्यस्थित्याः स्वतन्त्रः इव दृश्यते तथापि वस्तुतः तस्य सङ्गतिः अविच्छिन्नरूपेण अस्ति शान्तिपूर्णे स्थिरे च अन्तर्राष्ट्रीयवातावरणे एव विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः स्थायिविकासं प्राप्तुं शक्नोति ।