सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> विदेशेषु एक्स्प्रेस् वितरणस्य तथा निगमस्य ऋणसूचनायाः अद्भुतः चौराहा

विदेशेषु एक्स्प्रेस् वितरणस्य तथा निगमऋणसूचनायाः अद्भुतः चौराहा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं उपभोक्तुः दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां चयनं कुर्वन् ते प्रायः अस्मिन् विषये ध्यानं ददति यत् वस्तूनि समये उत्तमस्थितौ च वितरितुं शक्यन्ते वा इति। परन्तु तस्य पृष्ठतः एक्स्प्रेस् डिलिवरी कम्पनीयाः ऋणस्य स्थितिः वस्तुतः सेवागुणवत्तायां महत्त्वपूर्णः प्रभावं करोति इति अल्पाः जनाः एव चिन्तयिष्यन्ति स्म । राष्ट्रीय उद्यमऋणसूचनाप्रचारप्रणाल्यां वयं पञ्जीकृतराजधानी, स्थापनासमयः, उद्यमस्य व्यावसायिकव्याप्तिः इत्यादीनां मूलभूतसूचनाः ज्ञातुं शक्नुमः। उदाहरणरूपेण Tianjin New Asia Pacific Engineering Supervision Co., Ltd. इति संस्थां गृह्यताम् अस्य स्थापना १९९५ तमे वर्षे अभवत् यस्याः पंजीकृतपूञ्जी प्रायः २० लक्षं भवति एषा सूचना कम्पनीयाः परिमाणं शक्तिं च प्रतिबिम्बयति। द्रुतवितरणकम्पनीनां कृते समाना ऋणसूचना तेषां परिचालनस्य स्थिरतां विश्वसनीयतां च किञ्चित्पर्यन्तं सूचयितुं शक्नोति ।

उत्तमऋण-अभिलेखस्य एक्स्प्रेस्-वितरण-कम्पनीयाः सामान्यतया उत्तमं रसद-जालं, अधिक-कुशलं वितरण-प्रक्रिया, उत्तम-ग्राहक-सेवा च भवति । उपभोक्तृणां संकुलाः शीघ्रं सुरक्षिततया च गन्तव्यस्थानं प्राप्नुवन्ति इति तात्पर्यम् । प्रत्युत यदि कम्पनीयाः ऋणं उत्तमं नास्ति तर्हि वितरणस्य विलम्बः, नष्टाः वा क्षतिग्रस्ताः वा संकुलाः इत्यादयः समस्याः उत्पद्यन्ते, येन उपभोक्तृभ्यः अनावश्यकं कष्टं, हानिः च भवति

तदतिरिक्तं उद्योगविकासस्य दृष्ट्या राष्ट्रियउद्यमऋणसूचनाप्रकटीकरणव्यवस्था विदेशेषु द्रुतवितरणउद्योगस्य मानकीकरणाय एकीकरणाय च दृढसमर्थनं प्रदाति। सीमापार-ई-वाणिज्यस्य तीव्रवृद्ध्या विदेशेषु द्रुतवितरणविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रा अभवत् । अस्मिन् क्रमे दुष्टऋणयुक्ताः केचन कम्पनयः अनुचितप्रतिस्पर्धाविधिं स्वीकुर्वन्ति, यथा न्यूनमूल्येन डम्पिंग् परन्तु सेवागुणवत्ता दुर्बलः, तस्मात् विपण्यक्रमः बाधितः भवति सार्वजनिकसूचनाप्रणाल्याः माध्यमेन नियामकप्राधिकारिणः शीघ्रमेव एतेषां उल्लङ्घनानां आविष्कारं कृत्वा तेषां निवारणं कर्तुं शक्नुवन्ति येन उद्योगस्य स्वस्थविकासः सुनिश्चितः भवति।

तत्सह, स्वयं द्रुतवितरणकम्पनीनां कृते, निगमऋणनिर्माणं प्रति ध्यानं दत्त्वा न केवलं तेषां विपण्यां प्रतिस्पर्धां सुधारयितुम्, अपितु अधिकसहकार्यस्य अवसराः संसाधनसमर्थनं च प्राप्तुं साहाय्यं भविष्यति। विदेशेषु व्यापारस्य विस्तारं कुर्वन् उत्तमः ऋणप्रतिबिम्बः भागिनानां ग्राहकानाञ्च विश्वासं वर्धयितुं शक्नोति, येन कम्पनीयाः विकासाय व्यापकं स्थानं उद्घाट्यते ।

संक्षेपेण, विदेशेषु एक्स्प्रेस्-वितरण-सेवानां सुचारु-सञ्चालनं एक्स्प्रेस्-वितरण-कम्पनीनां ऋण-संरक्षणात् अविभाज्यम् अस्ति, तथा च राष्ट्रिय-उद्यम-ऋण-सूचना-प्रचार-व्यवस्था अस्माकं कृते एतासां कम्पनीनां अवगमनाय, पर्यवेक्षणाय च महत्त्वपूर्णं मार्गं प्रदाति |. केवलं ऋणस्य आधारेण एव विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः निरन्तरं समृद्धः भवितुम् अर्हति, उपभोक्तृभ्यः उत्तमं सेवा-अनुभवं च आनेतुं शक्नोति ।