सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनदेशे निर्मितस्य वाहननिर्यातस्य सीमापारस्य रसदस्य च समन्वितः विकासः

चीनदेशे निर्मितस्य वाहननिर्यातस्य सीमापारस्य रसदस्य च समन्वितविकासः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापारं रसदः अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णः भागः अस्ति, यः प्रत्यक्षतया मालस्य परिसञ्चरणदक्षतां मूल्यं च प्रभावितं करोति । विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा इव यद्यपि वाहननिर्यातात् दूरं दृश्यते तथापि वस्तुतः तस्याः निकटसम्बन्धः अस्ति । विदेशेषु द्वारे द्वारे कुशलाः द्रुतवितरणसेवाः उपभोक्तृभ्यः सुविधाजनकं शॉपिंग-अनुभवं प्रदातुं शक्नुवन्ति, येन उपभोक्तृणां माङ्गं उत्तेजितं भवति । कारनिर्यातः अपि पूर्णरसदव्यवस्थायाः उपरि अवलम्बते यत् वाहनानि सुरक्षिततया समये च स्वगन्तव्यस्थानेषु वितरितुं शक्यन्ते ।

यथा यथा चीनस्य वाहन-उद्योगस्य विकासः विस्तारः च भवति तथा तथा तस्य रसदस्य माङ्गलिका अपि वर्धते । निर्यातविपण्यस्य आवश्यकतानां पूर्तये रसदकम्पनीनां परिवहनमार्गाणां निरन्तरं अनुकूलनं, परिवहनदक्षतायां सुधारः, परिवहनव्ययस्य न्यूनीकरणं च आवश्यकम् एतदर्थं न केवलं उन्नत-तकनीकी-समर्थनस्य आवश्यकता वर्तते, अपितु सम्पूर्णं आधारभूतसंरचनानिर्माणमपि आवश्यकम् ।

रसदप्रौद्योगिक्याः दृष्ट्या डिजिटल-बुद्धिमान् अनुप्रयोगाः क्रमेण मुख्यधारायां भवन्ति । बृहत् आँकडा, इन्टरनेट् आफ् थिङ्ग्स् इत्यादिभिः तान्त्रिकसाधनैः रसदकम्पनयः वास्तविकसमये मालस्य परिवहनस्य स्थितिं निरीक्षितुं, सम्भाव्यसमस्यानां पूर्वमेव पूर्वानुमानं कर्तुं, तेषां समाधानार्थं समये उपायं कर्तुं च शक्नुवन्ति तस्मिन् एव काले बुद्धिमान् गोदामप्रबन्धनव्यवस्था गोदामस्य स्थानस्य उपयोगं तथा गोदामस्य अन्तः निर्गच्छन्त्याः मालस्य कार्यक्षमतां च सुधारयितुं शक्नोति, येन रसदचक्रं अधिकं लघु भवति

बन्दरगाहानां विस्तारः, राजमार्ग-रेलमार्ग-जालस्य अनुकूलनं च सहितं आधारभूतसंरचनानिर्माणस्य सुधारेण वाहननिर्यातस्य दृढं गारण्टी प्रदत्ता अस्ति यथा, केषाञ्चन तटीयबन्दरगाहानां उन्नयनेन भार-अवरोहण-उपकरणानाम्, प्राङ्गणक्षेत्रं च वर्धितम्, कारानाम् भार-अवरोहण-दक्षतायां सुधारः, बन्दरगाहे वाहनानां वाससमयः न्यूनीकृतः च

वाहननिर्याससम्बद्धं सीमापारं रसदं अद्यापि बहवः आव्हानाः सन्ति । तेषु विभिन्नेषु देशेषु भिन्नाः व्यापारनीतयः नियमाः च महत्त्वपूर्णं कारकम् अस्ति । विभिन्नेषु देशेषु वाहन-आयातस्य भिन्नाः मानकाः शुल्क-नीतयः च सन्ति, येन रसद-कम्पनीषु कतिपयानि अनिश्चिततानि आनयन्ति । रसदकम्पनीनां विभिन्नदेशानां नीतयः नियमाः च परिचिताः भवेयुः, अनावश्यकहानिः न भवेत् इति पूर्वमेव प्रतिकारपरिहाराः करणीयाः।

तदतिरिक्तं सांस्कृतिकभेदाः भाषाबाधाः च रसदसेवानां गुणवत्तां अपि प्रभावितं कर्तुं शक्नुवन्ति । विदेशीयग्राहकैः सह संवादस्य प्रक्रियायां यदि भवान् परपक्षस्य आवश्यकताः आवश्यकताः च सम्यक् अवगन्तुं न शक्नोति तर्हि सेवादोषान् जनयितुं ग्राहकसन्तुष्टिं च प्रभावितं कर्तुं शक्नोति अतः रसदकम्पनीनां सेवास्तरं सुधारयितुम् पारसांस्कृतिकसञ्चारक्षमतायुक्तानां बहुभाषिककौशलस्य च प्रतिभानां संवर्धनस्य आवश्यकता वर्तते।

विदेशेषु पुनः द्रुतगत्या द्वारे द्वारे सेवा। ई-वाणिज्य-उद्योगस्य तीव्रविकासस्य पृष्ठभूमितः विदेशेषु एक्स्प्रेस्-वितरण-द्वार-सेवानां माङ्गल्यं निरन्तरं वर्धते । उपभोक्तृणां द्रुततरं, सटीकं, सुविधाजनकं च द्रुतवितरणसेवानां अधिकाः अपेक्षाः सन्ति । अस्य कृते द्रुतवितरणकम्पनीनां सेवागुणवत्तायां निरन्तरं सुधारः, वितरणप्रक्रियायाः अनुकूलनं च आवश्यकम् अस्ति ।

उदाहरणार्थं, केचन द्रुतवितरणकम्पनयः प्राप्तकर्तृणां पतेः अधिकसटीकरूपेण ज्ञातुं वितरणसटीकतासु सुधारं कर्तुं च उन्नतपतापरिचयप्रौद्योगिकीम् अङ्गीकृतवन्तः तस्मिन् एव काले स्थानीयसाझेदारैः सह सहकार्यं कृत्वा द्रुतवितरणस्य समये वितरणं सुनिश्चित्य सम्पूर्णं स्थानीयवितरणजालं स्थापितं अस्ति

चीनदेशे निर्मितानाम् वाहनानां निर्यातार्थं विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां सफल-अनुभवात् शिक्षितुं महत् महत्त्वम् अस्ति एकतः वयं सेवागुणवत्तासुधारार्थं तस्य अभ्यासात् शिक्षितुं शक्नुमः, यथा ग्राहकसञ्चारः, विक्रयपश्चात् अनुसरणं इत्यादिषु, वयं कार्यक्षमतां सुधारयितुम् रसदप्रौद्योगिक्याः प्रबन्धनप्रतिमानयोः च नवीनताभ्यः शिक्षितुं शक्नुमः; तथा वाहननिर्यातरसदस्य प्रतिस्पर्धा।

संक्षेपेण चीनदेशे निर्मितस्य वाहननिर्यातस्य सीमापारस्य रसदस्य च समन्वितः विकासः अवसरैः परिपूर्णः जटिलः विषयः अस्ति । केवलं रसदसेवानां निरन्तरं अनुकूलनं कृत्वा, रसददक्षतां सुधारयित्वा, रसदव्ययस्य न्यूनीकरणेन च वयं चीनस्य वाहन-उद्योगस्य विश्वे उत्तमरीत्या प्रचारं कर्तुं शक्नुमः, स्थायिविकासं च प्राप्तुं शक्नुमः |.